This page has not been fully proofread.

शार्ङ्गधर पद्धतिः
 
तत्तादृग्वनवाससंमद महामोदेक मेदस्विनी
वृत्तिर्मे गलितानया हतगिरेत्येवं शुकः शोचते ॥ ४ ॥
 
श्रीराघवचैतन्यानाम् ।
 
878
 
इदमपटु कपाटं जर्जरः पञ्जरोयं
विरमति न गृहेस्मिन्क्रूर माजीरयात्रा ।
शुक सुकुलितजिह्वं स्थीयतां किं वचोभि
स्तव वचनविनोदे नादर: पामराणाम् ॥ ५ ॥
 
कृष्णमिश्रस्य ।
 
879
 
असुष्मिन्नुद्याने विहगखल एप प्रतिकलं
विलोल: काकोल: ऋणति किल
 
यावत्पटुतरम् ।
 
सखे तावत्कीर हृदय हर्दि वाचंयमकलां
 
न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ६ ॥
 
कस्यापि ।
 
अथ काकान्योक्तयः ॥ ५० ॥
 
880
 
गात्रं ते मलिनं तथा श्रवणयोरुद्वेगकृत्कृत
अक्ष्यं सर्वमपि स्वभावचपलं दुश्रेष्टितं ते सदा ।
एतैर्वायस संगतोस्यविनयैदेविकमूलैः परं
यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान् ॥१॥
 
शार्ङ्गधरस्य ।
 
881
 
पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
दधिभृतघटीं गर्वोन्नद्धः समुन्नतकंधरः ।
निजसमुचितास्तास्ताचेष्टा विकारशताकुलो
यदि न कुरुते काणः काकः कदा नु करिष्यति ॥ २ ॥
 
गलटस्य ।