This page has been fully proofread once and needs a second look.

शुकान्योक्तयः
 

 
रम्यं वा गगने न किं विहरणं किं तूग्रकाकाली-

पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बाबर्हिणः ॥ ६ ॥
 

कस्यापि ।
 

873
 

यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।

यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ ७ ॥

भर्तृहरेः ।
 

--------------
अथ शुकान्योक्तयः ॥ ४९ ॥
 

874
 

शुक्र यत्तव पनव्यसनं

न गुणः स गुणाभासः ।

समजानजनि येन तवामरणं

शरणं पञ्रवासः ॥ १ ॥

श्रीधनदंदेवानाम् ।
 

875
 

सत्सांगत्यमवाप्य यः पुरवने नानारसास्वाद वा
 
-
न्कीर: शास्त्रविचार चारुवचनैरानन्दकारी जने ।
दे

दै
वेनास्फुटवाक्प्रपञ्चवितश्रोत्रस्य तस्याटवीं

प्राप्तस्यात्मसभाप्रगल्भकपिनुषु स्यान्मौनमेवोचितम् ॥ २ ॥
 

कस्यापि ।
 

876
 

भ्रातः कीर कठोरचञ्चुकषणक्रोधायतैः कृकूजितैः

किं माधुर्यनिषिक्तसूक्तिविशद : कण्ठावदुःटु: शोप्ष्यते ।

सेयं दैववशादृशा परिणता राजन्यपात्रस्य ते

भिल्लच्छिद्रितभित्तिमुद्रित: प्राप्तो यतः पञ्जरः ॥ ३ ॥
 

कस्यापि ।
 

877
 

माणिक्यद्रवलिप्त मौक्तिकतुलां बिभ्रन्ति नो दाडिमी-

बीजान्येष निरीक्षते न रमते हैमेष्प्यहो पञ्जरे ।