This page has not been fully proofread.

शुकान्योक्तयः
 
रम्यं वा गगने न किं विहरणं किं तूमकाकाबली-
पर्यायप्रतिपत्तिलाघवभयामौ स्थिता बाणः ॥ ६ ॥
 
कस्यापि ।
 
873
 
यत्नादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् ।
यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ ७ ॥
भर्तृहरेः ।
 
अथ शुकान्योक्तयः ॥ ४९ ॥
 
874
 
शुक्र यत्तव पटनव्यसनं
न गुणः स गुणाभासः ।
समजान येन तवामरणं
शरणं पञ्चरवासः ॥ १ ॥
श्रीधनदंदेवानाम् ।
 
875
 
सत्सांगत्यमवाप्य यः पुरवने नानारसास्वाद वा
 
न्कीर: शाखविचार चारुवचनैरानन्दकारी जने ।
देवेनास्फुटवाक्प्रपञ्चवितश्रोत्रस्य तस्याटवीं
प्राप्तस्यात्मसभाप्रगल्भकपिनु स्यान्मौनमेवोचितम् ॥ २ ॥
 
कस्यापि ।
 
876
 
भ्रातः कीर कठोरपणक्रोधायतैः कृजितैः
किं माधुर्यनिषिक्त सक्तिविशद : कण्ठावदुः शोप्यते ।
सेयं दैववशादशा परिणता राजन्यपात्रस्य ते
भिल्लच्छिद्रितभित्तिमुद्रितट प्राप्तो यतः परः ॥ ३ ॥
 
कस्यापि ।
 
877
 
माणिक्यद्रवलिप्त मौक्तिकतुलां बिभ्रन्ति नो दाडिमी-
बीजान्येष निरीक्षते न रमते हैमेष्यहो पञ्जरे ।