This page has not been fully proofread.

मयूरान्योक्तयः
 
862
 
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये
भ्रातश्चातक किं वृथात्र रटितैः खिन्नोसि विश्राम्यताम् ।
मेघ: शारद एष काशधवलः पानीयरिक्तोदरो
गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥ ११ ॥
 
863
 
समागमिष्यतोम्भोद वेत्ति कः समयं तव ।
रौति तो यदि सारङ्गस्तवोच्चैः खे पुरःसरः ॥ १२ ॥
 
चन्द्रस्य ।
 
864
 
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो
यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।
सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता
जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १३ ॥
 
865
 
धिग्वारिदं परिहतान्यजलाशयस्य
 
यचातकस्य कुरुते न तृपः प्रशान्तिम् ।
धिक्चातकं तमपि योर्थितयास्तलज्ज-
स्तं तादृशं च यदुपैति पिपासितोपि ॥१४॥
 
866
 
विश्वोपजीव्येपि पिबत्यपो न
पद्माकरे यद्यपि चातकोयम् ।
स्वार्थक्षतिस्तस्य तृषातुरस्य
लघुत्वमत्रास्ति न किंचिदस्य ॥१५॥
 
केषामध्येते !
 
अथ मयूरान्योक्तयः ॥४८॥
 
867
 
एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः
काकोलूकक पोतकोकिल कुलैरे कोपि पार्श्वस्थितः ।
 
१३५