This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
856
 
बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्म्मत
कन्दैः कन्दलितं जनैः समुदितं धाराधरे वर्षति ।
भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानी महे
येनास्मिन्न पतन्ति तावकमुखे द्वित्राः पयोविन्दवः ॥५॥
 
857
 
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्धचा
 
इह हि पतिष्यति भवतो नयनयुगादेव वारि परम् ॥ ६ ॥
 
858
 
रक्ताञ्जपुञ्जरजसारुणितान्त्रिमुच्य
स्वच्छावासमरसानपि वारिराशीन् ।
यच्चातकः पिवति वारिधरोदविन्दू-
न्मन्ये तदानतिभयाच्छिरसोभिमानी ॥ ७ ॥
 
859
 
कृपे पानमधोमुखस्य हि भवेद्वाप्यो वराक्यः स्त्रियः
सामान्यं वकटिट्टिमैः सह सरस्येवं समालोकयन् । ।
नादत्ते तृषितोपि सिन्धुसलिलं क्रूरैर्वृतं जन्तुभि
मनादुद्धतकंधरः सुरपतिं तचातको याचते ॥ ८ ॥
 
860
 
गर्जितबाधेरीकृतककुभा
 
किमपि कृतं न घनेन ।
 
कियती चातकचपुटी
सापि भृता न जलेन ॥ ९ ॥
 
861
 
अन्येपि सन्ति बत तामरसावतंसा
 
हंसावलीवलयिनो जलसंनिवेशाः ।
 
कोप्याग्रहो गुरुरयं हतचातकस्य
 
पौरंदरीं यदभिवाञ्छविरम् ॥ १० ॥