This page has not been fully proofread.

चातकान्यक्तियः
 
850
 
दात्यूहा: सरसं रसन्तु सुभगं गायन्तु के काभूतः
कादम्बा: कलमालपन्तु मधुरं कूजन्तु कोयष्टयः ।
दैवाद्यावदसौ रसालविटपिच्छाया मनासादय-
निर्विण्ण: कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥१३॥
 
851
 
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्यो गुण-
स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः कचित्कोटरे ।
प्रोद्दामद्रुमसंकटे कटुरटत्काका वलीसंकुलः
कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥१४॥
 
केषामध्येतो ।
 
अथ चातकान्योक्तयः ॥४७॥
 
852
 
एक एव खगो मानी चिरं जीवतु चातकः ।
पिपासितो वा म्रियते याचते वा पुरंदरम् ॥१॥
 
कस्यापि ।
 
853
 
दीनोन्नतचलपक्षतया
 
बह्वपि लब्धमत्रस्तु ।
चातक यत्संभावनया
 
किमपि यदस्ति तदस्तु ॥२॥
 
854
 
चातकस्य खलु चञ्चुसंपुढे
 
नो पतन्ति यदि वारिविन्दवः ।
सागरीकृतमहीतलस्य किं
 
दोष एष जलदस्य दीयते ॥३॥
 
855
 
१३३
 
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते ।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ४ ॥