This page has not been fully proofread.

१३२
 
शार्ङ्गधरपद्धतिः
 
आ: कालस्य वशेन कोकिलयुवा सोप्यद्य सर्व दिशः
खेलवायसचन्चुधातविदलन्मूर्धा मुहुर्धावति ॥७॥
 
भेरीमांकारस्य ।
 
845
 
क्वचिज्झिल्लीनादः कचिदतुलकाकोलकलहः
कचित्कङ्कारावः कचिदपि कपीनां कलकलः ।
कचिवोरः फेरुध्वनिरयमहो दैवघटना
कथंकारं तारं रसति चकित: कोकिलयुवा ॥८॥
 
कस्यापि ।
 
846
 
यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि
व्यप्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ।
रे रे काक बराक साकममुना पुंस्कोकिलेनाधुना
स्पर्धावन्धमुपेयुपस्तव नु किं लज्जापि नो जायते ॥९॥
 
भल्लटस्य ।
 
847
 
रे बालकोकिल करीरमरुस्थलीषु
किं दुर्विदग्ध मधुरध्वनिमातनोषि ।
अन्यः स कोपि सहकारतरुप्रदेशो
राजन्ति यत्र तव विभ्रमभाषितानि ॥ १० ॥
कस्यापि
 
848
 
रसालशिखरासीनाः सन्तु सन्तु पतत्रिणः ।
तन्मञ्जरीरसामोदविन्दुरेकः कुहूमुखः ॥११॥
 
849
 
रे कीर कैतवसुगीरिति संकलय्य
मा मात्र संरससि सज्जनरञ्जनाय ।
बालोपि यत्र कलकण्ठ सुकण्ठपीठ-
संलोटिको मलकूहरुतपूर्णकर्णः ॥ १२॥
 
एतौ श्री चन्द्रदेवस्य ।