This page has not been fully proofread.

मधुकरान्योक्तयः
 
826
 
स्वामोदवासितसमग्रदिगन्तराला
रक्ता मनोहगशखा सुकुमार मूर्तिः ।
सेव्या सरोजकलिका तु यदैव जाता
नीतस्तदैव विधिना मधुपोन्यदेशम् ॥ १२ ॥
 
827
 
किं क्वापि प्रलयानलैर्विटपिनो निर्दह्य भस्मीकृताः
किं वा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।
किं वा हन्त कृतान्तकेसरिभयाच्यक्तो मदः कुञ्जरै-
र्ये नास्मिन्विर से करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ १३ ॥
 
१२९
 
828
 
अनुसरति करिकपोलं भ्रमरः श्रवणेन तायमानोपि ।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ १४ ॥
 
829
 
मधुकरगणतं त्यक्त्वा गतो नवमलिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ १५ ॥
 
830
 
यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्गच समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
भनां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्य नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ १६ ॥
 
831.
 
अपसर मधुकर दूरं परिमलबहुलेपि केतकी कुलुमे ।
इह नहि मधुलवलेशो भवति परं धूलिधूसरं वदनम् ॥ १७ ॥