This page has been fully proofread once and needs a second look.

मधुकरान्योक्तयः
 

भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति

त्वां भो मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥१९॥
 

केषामप्येते ।
 

-----------------
अथ मधुकरान्योक्तयः ॥ ४५ ॥
 

815
 

मधुकर तव करनिकरैः किं किं क्रान्तं कुलं न कुसुमानाम् ।
तह

तद्व
द सरसिजमुकुले लब्धं किंचिद्यदन्यतस्तत्किम् ॥१॥
 

816
 

गौरीरीं चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।

शाल्मलिकुसुमद्लेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २ ॥
॥२॥

शार्ङ्गधरस्य ।
 

817
 

भ्रमन्वनान्ते नवमञ्जरीषु

न षट्दो गन्धफलीमजिप्घ्रत् ।

सा किं न रम्या स च किं रन्ता

बलीयसी केवलमीश्वरेच्छा ॥ ३ ॥
 

लक्ष्म्याः ।
 

818
 

भ्रमर भ्रमता दिगन्तराणि
 

क्वचिदासादितमीक्षितं श्रुतं वा ।
 

वद सत्यमपास्य पक्षपातं
 

यदि जातीकुसुमानुकारि पुष्पम् ॥ ४ ॥
 
१२७
 

श्रीगणदेवानाम् ।
819
 

अभिनवनलिनीविनोदलुब्धो
 
श्रीगणदेवानाम् ।
 
·

मुकुलित कैरविणीवियोगभीरुः ।
 

भ्रमति मधुकरोयमन्तराले

श्रयति न पङ्कजिनीं कुमुद्तीं वा ॥ ५ ॥
 

श्रीधनददेवानाम् ।