This page has not been fully proofread.

१२६
 
शार्ङ्गधरपद्धतिः
 
इत्थं कूपोदरस्थ: शपति तटगतं दर्दुरो राजहंस
 
नीचः प्रायः शटार्थो भवति हि विषमो नापराधेन हृष्टः ॥१३॥
 
केषामप्येते ।
 
809
 
यः संतापमपाकरोति जगतां यत्रोपकारक्षमः
सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः ।
तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता
वर्णेनैव परं मराल धवलः कृष्णचरित्रैरसि ॥ १४ ॥
 
श्रीभोजदेवस्य ।
 
810
 
गतं तद्गाम्भीर्य तटमपि चितं जालकशतैः
सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः ।
न यावत्पङ्काक्तः कलुषिततनुर्भुरिविलस-
न्वकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥१५॥
 
811
 
यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् ।
अवकरनिकरं त्रिकिरति तत्कि कृकवाकुरिव हंसः ॥१६॥
 
812
 
अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम् ।
रमते न मरालस्य मानसं मानसं विना ॥१७॥
 
813
 
आकार: कमनीयताकुलगृहं लीलालसा सा गतिः
संपर्क : कमलालयैः कलतया लोकोत्तरं कूजितम् ।
यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते
संरब्धत्वमसद्गु मद्दुकलहे नाहं सहे हंस हे ॥१८॥
 
814
 
नद्यो नीचरता दुरापपयस: कूपाः पयोराशयः
क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः ।