शार्ङ्गधरपद्धतिः /139
This page has not been fully proofread.
  
  
  
  १२४
  
  
  
   
  
  
  
शार्ङ्गधरपद्धतिः
   
  
  
  
797
   
  
  
  
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २ ॥
   
  
  
  
भर्तृहरेः ।
   
  
  
  
798
   
  
  
  
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ३ ॥
   
  
  
  
799
   
  
  
  
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकीर्णपिशङ्गतोयाम् ।
रम्यां हिमाचलनदीं प्रविहाय हंस
   
  
  
  
हे हे हताश वद कां दिशमुत्सुकोसि ॥ ४ ॥
   
  
  
  
800
   
  
  
  
स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे
   
  
  
  
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्धरनि:स्वनेन
   
  
  
  
हँसेन सा परिवृत्य गतं न लीनम् ॥ ५ ॥
   
  
  
  
801
   
  
  
  
सरसि बहुशस्ताराछायां दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ६ ॥
   
  
  
  
802
   
  
  
  
वातान्दोलितपङ्कजच्युतरजः पुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
कान्ता चञ्चुपुटापर्वार्जतविसग्रासमद्देप्यक्षमः
सोयं संप्रति हंसको मरुगतः काँप पयो याचते ॥ ७ ॥
   
  
  
  
  
शार्ङ्गधरपद्धतिः
797
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ २ ॥
भर्तृहरेः ।
798
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ ३ ॥
799
भृङ्गाङ्गनाजनमनोहरहारिगीत-
राजीवरेणुकणकीर्णपिशङ्गतोयाम् ।
रम्यां हिमाचलनदीं प्रविहाय हंस
हे हे हताश वद कां दिशमुत्सुकोसि ॥ ४ ॥
800
स्थित्वा क्षणं विततपक्षतिरन्तरिक्षे
मातङ्गसङ्गकलुषां नलिनीं विलोक्य ।
उत्पन्नमन्युपरिघर्धरनि:स्वनेन
हँसेन सा परिवृत्य गतं न लीनम् ॥ ५ ॥
801
सरसि बहुशस्ताराछायां दशन्परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ६ ॥
802
वातान्दोलितपङ्कजच्युतरजः पुञ्जाङ्गरागोज्ज्वलो
यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा ।
कान्ता चञ्चुपुटापर्वार्जतविसग्रासमद्देप्यक्षमः
सोयं संप्रति हंसको मरुगतः काँप पयो याचते ॥ ७ ॥