This page has been fully proofread once and needs a second look.

हंसान्योक्तयः
 

791
 

अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।

मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ २ ॥

भवभूतेः ।
 

792
 

ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-

त्
पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।

उत्क्षिनाप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे

तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ ३ ॥
 

भल्लदस्य ।
 
टस्य ।
793
 

परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जं तु ।

दीपं हरति तदस्य ज्ञातं प्रतिपत्तिनिर्वहणम् ॥ ४ ॥
 

कस्यापि ।
 

794
 

कोयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतानां

तेजस्वित्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् ।

अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां

केनोपायेन सह्यो वपुषि कलुषतादोष एष त्वयैव ॥ ५ ॥
 

795
 

हं
हो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां

शाखाघर्षणतः स कोपि सुचिरं जज्वाल दावानलः ।

येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं

शुष्यन्निर्झर मुत्पतत्खगकुलं वेल्लद्भुजंगं वनम्॥ ६ ॥
 

योरप्येतौ ।
 
१२३
 

------
अथ हंसान्योक्तयः ॥ ४४ ॥
 

796
 

कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् ।
 

मन्ये हंस मनो नीरे कुल्यानां रमते कथम् ॥ १ ॥

शार्ङ्गधरस्य ।