This page has been fully proofread once and needs a second look.

मेघान्योक्तयः
 

 
नानानदोदीनदशतानि च पूरयित्वा
 

रिक्तोसि यज्जलद सैव तवोत्तमा श्रीः ॥ १४ ॥
 

कस्यापि ।
 

779
 

अयि जलद यदि न दास्यसि कतिचित्वं चातकाय जलकणिकाः ।

दयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १५ ॥
 

780
 

विलपति तथा सारङ्गोयं भवानयमुद्धतो

जलमपि च ते संयोगोयं कथंचिदुपस्थितः ।

उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो

जलधर पुनः क्व त्वं कार्य क्वायं क्व ते जलबिन्दवः ॥ १६ ॥
 

781
 

त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।

अस्माकमर्कवृक्षाणां पूर्वपत्रेपि संशयः ॥ १७ ॥
 

782
 

त्वमेव चातकाधार इति केषां न गोचरः ।

धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्षसे ॥ १८ ॥
 

केषामप्येते ।
 

783
 

एतदत्र पथिकैकजीवनं
 

पश्य शुष्यतितरां महत्सरः ।
धिभु

धिंग्मु
धाम्बुधर रुद्धसद्गति-
वर्पि

र्वर्धि
ता किमिति तेद्रिवाहिनी ॥ १९ ॥
 
१२१
 

प्रकाशवर्षस्य ।
 

784
 

अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
 

किमेभिर्निर्घोषैिःषैः सृज झगिति झात्कारि सलिलम् ।
:

अये पश्यावस्थामकरुण समीरव्यतिकर-

ज्वला लद्दावज्वाला वलि जटिलमूर्तेर्विटपिनः ॥ २० ॥
 

अचलस्य ।