This page has not been fully proofread.

मेघान्योक्तयः
 
नानानदोनदशतानि च पूरयित्वा
 
रिक्तोसि यज्जलद सैव तवोत्तमा श्रीः ॥ १४ ॥
 
कस्यापि ।
 
779
 
अयि जलद यदि न दास्यसि कतिचित्वं चातकाय जलकणिकाः ।
सदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥ १५ ॥
 
780
 
विलपति तथा सारङ्गोयं भवानयमुद्धतो
जलमपि च ते संयोगोयं कथंचिदुपस्थितः ।
उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो
जलधर पुनः क्व त्वं कार्य क्क ते जलबिन्दवः ॥ १६ ॥
 
781
 
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः ।
अस्माकमर्कवृक्षाणां पूर्वपत्रेपि संशयः ॥ १७ ॥
 
782
 
त्वमेव चातकाधार इति केषां न गोचरः ।
धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्षसे ॥ १८ ॥
 
केषामप्येते ।
 
783
 
एतदत्र पथिकैकजीवनं
 
पश्य शुष्यतितरां महत्सरः ।
धिभुधाम्बुधर रुद्धसद्गति-
वर्पिता किमिति तेद्रिवाहिनी ॥ १९ ॥
 
१२१
 
प्रकाशवर्षस्य ।
 
784
 
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
 
किमेभिर्निर्घोषैिः सृज झगिति झात्कारि सलिलम् ।
:
अये पश्यावस्थामकरुण समीरव्यतिकर-
ज्वला वज्वाला वलि जटिलमूर्तेर्विटपिनः ॥ २० ॥
 
अचलस्य ।