This page has been fully proofread once and needs a second look.

१२०
 
शार्ङ्गधरपद्धतिः
 

 
दुष्पूरोदरपूरणाय पिति स्रोतःपतिं वाडवो

जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥ ९ ॥
 

कस्यापि ।
 

774
 

अन्योपि चन्दनतरोर्महनीयमूर्तेः

से कार्मुत्सहति तद्गुणबद्धतृष्णः ।

शाखोटकस्य पुनरस्य महाशयोय-

मम्भोद एव शरणं यदि निर्गुणस्य ॥ १० ॥
 

कस्यापि ।
 
-
 

775
 

अये हेलावेलातुलितकुलशैले जलनिधौ

कुतो वारामोघं बत जलद मोघं वितरसि ।

समन्तादुत्तालज्वलद् नलकीलाकवलन-

क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥ ११ ॥
 

बिल्हणस्य ।
 

776
 

मार्गो भूरिमरुर्जलं स्थलभुवि स्वमेप्नेपि नो लभ्यते

तीव्रो वाति समीरणः क्वचिदपि च्छायाभूभृतो न द्रुमाः ।

अङ्गारप्रकरान्किरन्निव रविर्ग्रीष्मे तपत्यम्बरे

तद्भोः पान्थहिताय पूरय धरां पाथोद पाथीथोभरैः ॥ १२ ।
 

शार्ङ्गधरस्य ।
 
777
 

777
भेकैः कोटरशायिभिर्मृतमित्र क्ष्मान्तर्गतं कच्छपैः

पाटीठीनैः पृथुपङ्कपीलुनाद्यस्मिन्मुहुर्मूर्छितम् ।

तस्मिञ्छुष्क सरस्यकालजलदेनागत्य तच्चेष्टितं

यत्रा कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ १३ ॥
 
:
 

अकाल जलदस्य ।
 

778
 

आश्वास्य पर्वतकुलं तपनोष्मतनं
 
प्तं
दुर्दाववह्निविधुराणि च काननानि ।