This page has not been fully proofread.

चन्द्रान्योक्तयः
 
त्यजसि न मृगमात्रमेक
मिन्दो
 
विरमति येन कलङ्ककिंवदन्ती ॥ ८ ॥
 
उमापतिधरस्य ।
 
756
 
यद्यपि शिरोधिरोहति रौद्रः क्रोधेन सिंहिकातनयः ।
त्यजति न शरणं यातं सागरसूनुभृंगं तदपि ॥ ९ ।
 
मदनस्य ।
 
757
 
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् ।
उपैति मिन्नाद्यच्चन्द्रो युक्तं तन्मलिनात्मनः ॥ १० ॥
 
११७
 
758
 
यज्ज्जातोसि पयोनिधौ हरजटाजूटे प्रसिद्धोसि य-
द्विश्वस्योदरदीपकेसि विधिना सृष्टोसि यच्चामृतैः ।
भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया
राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ११ ॥
 
759
 
लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः
स्थित्यर्थ परमेश्वरोभ्युपगतस्तेनापि मूर्ध्ना धृतः ।
वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत
प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥१२॥
 
केषामध्येते ।
 
760
 
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः ।
सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै-
दूरारोहो भवति महतामध्यपभ्रंशहेतुः ॥ १३ ॥
 
कालिदासस्य ।
 
761
 
पीयूषं वपुषोस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः
 
प्लुट भानुकरैरयं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति ।