This page has been fully proofread once and needs a second look.

पातकविवृतिः
 

710
 

असत्प्रतिग्रहीता च नरके यात्यधोमुखे ।

एको मिष्टान्नभुग्यः स याति पूयवहं नरः ॥ १५ ॥
 
711
 

711
आगारदाही मित्रघ्नः शाकुनिर्माग्रामयाजकः ।

रुधिरान्धे पतन्त्येते सोमविक्रयिणश्च ये ॥१६॥

712
 

मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।

असिपत्रवनं याति दर्पाद्वननिकृन्तनः ॥१७॥
 

713
 

मृगच्छागादिहन्ता च वह्निज्वाले निपात्यते ।

व्रतलोप्ताश्रमभ्रष्टो याति संदंशनारके ।॥१८॥
 

714
 

कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।

प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ १९॥

एते विष्णुपुराणात् ।
 

715
 

नरकेभ्यः समुत्तीर्ण: पापी तिर्यत्कक्त्वमश्नुते ।

तरु कीटपतङ्गेषु श्वापदैकशफादिषु ॥ २० ॥
 

716
 

मानुष्यं प्राप्य कुब्जो वा कुत्सितो वामनोपि वा ।

म्लेच्छचण्डालशुशूद्रेषु वैश्यक्षत्रेषु जायते ॥२१॥
 
717
 

717
शारीरैः कर्मदोषैश्च याति स्थावरतां नरः ।

वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥२२॥
 

718
 

पतितान्प्रतिगृह्याथ खरयोनिं व्रजेन्नरः ।
 

शिष्यो गुरोः स्त्रियं गत्वा श्वर्य (योनौ संप्रपद्यते ॥२३॥