This page has not been fully proofread.

पातकविवृतिः
 
710
 
असतिग्रहीता च नरके यात्यधोमुखे ।
एको मिष्टान्नभुग्यः स याति पूयवहं नरः ॥ १५ ॥
 
711
 
आगारदाही मित्रघ्नः शाकुनिर्मामयाजकः ।
रुधिरान्धे पतन्त्येते सोमविक्रयिणश्च ये ॥१६॥
712
 
मधुहा ग्रामहन्ता च याति वैतरणीं नरः ।
असिपत्रवनं याति दर्पाइननिकृन्तनः ॥१७॥
 
713
 
मृगच्छागादिहन्ता च वह्निज्वाले निपात्यते ।
व्रतलोप्ताश्रमभ्रष्टो याति संदशनारके ।॥१८॥
 
714
 
कृते पापेनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ १९॥
एते विष्णुपुराणात् ।
 
715
 
नरकेभ्यः समुत्तीर्ण: पापी तिर्यत्कमश्नुते ।
तरु कीटपतङ्गेषु श्वापदैकशफादिषु ॥ २० ॥
 
716
 
मानुष्यं प्राप्य कुब्जो वा कुत्सितो वामनोपि वा ।
म्लेच्छचण्डालशुद्रेषु वैश्यक्षत्रेषु जायते ॥२१॥
 
717
 
शारीरैः कर्मदोषैश्च याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥२२॥
 
718
 
पतितान्प्रतिगृह्याथ खरयोनिं व्रजेन्नरः ।
 
शिष्यो गुरोः स्त्रियं गत्वा श्वर्य (नौ संप्रपद्यते ॥२३॥