This page has been fully proofread once and needs a second look.

१०८
 
शार्ङ्गधरपद्धतिः
 

685
 

यज्ञदानतपस्तीर्थ सेवाभिर्विजितेन्द्रियः ।

भौमेषु चान्तरिक्षेषु स्वर्गेषु मनुजो व्रजेत् ॥ २१ ॥
 

686
 

वसन्ति सुरलोकेषु निजपुण्यचयैर्नराः ।

विमानैर्विविधाकारैः सर्वकामसमृद्धिभिः ॥ २६ ॥
 
२ ॥
687
 

तेभ्यश्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।

जायन्ते सुखिनां गेहे सद्वृत्तपरिपालकाः ॥ २३ ॥
 

688
 

गायन्ति देवाः किल गीतकानि

स्वर्गापवर्गस्य च हेतुभूताः ।

धन्यास्तु ते भारतभूमिभागे
 

भवन्ति भूयः कृतिनः सुरत्वात् ॥ २४ ॥
 

689
 

पुनः कृत्वाद्भुतं कर्म पूर्वाभ्यासेन मानवाः ।

सुरलोकं प्रयान्त्येव भाग्यवन्तो जितेन्द्रियाः ॥ २५ ॥
 

690
 

परात्परतरं यान्ति नारायणपरायणाः ।
 

न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ २६ ॥
 
3

6
91
 

वासुदेवे मनो यस्य जपहोमार्चनादिनु ।
 
षु ।
तस्यान्तरायो विज्ञेयो देवेन्द्रत्वादिकं फलम् ॥ २७ ॥
 

692
 

गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।

अद्यापि न निवर्तन्ते द्वादशाक्षर चिन्तकाः ॥ २८ ।
 

693
 

षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
 

लिङ्गस्य मूर्ध्नि यो दद्यात्स भूयोऽपि न जायते ॥ २९ ॥