This page has been fully proofread once and needs a second look.

१०६
 
शार्ङ्गधरपद्धतिः
 

670
 
भू

श्रू
यतां धर्मसर्वस्त्रंवं श्रुत्वा चैवावधार्यताम् ।

आत्मन: प्रतिकूलानि परेषां न समाचरेत् ॥ ६ ॥
 

एतौ व्यासस्य ।
 

671
 

परलोकहितं तात प्रातरुत्थाय चिन्तय ।
 

इह ते कर्मणामेव विपाकश्चिन्तयिष्यति । ७ ॥
 

मदालसायाः
 

672
 

श्रेयो धनार्थिनां धर्मः कामिनां सर्वकामदः ।

धर्मोथवापवर्गस्य पारंपर्येण साधकः ॥ ८ ॥
 

673
 

इज्याध्ययनदानानि तपः सत्यं क्षमा दया ।

अलोभ इति मार्गोयं धर्मस्याष्टविधः स्मृतः ॥९॥
 

674
 

आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।

प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥१०॥
 

675
 

भावशुद्धिर्मनुष्यैस्तु कर्तव्या सर्वकर्मसु ।

अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा ॥११॥
 
676
 

676
कृत्वापि पातकं कर्म यो दद्यादन्नमर्थिने ।

ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ १२ ॥
 
677
 

677
आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः ।

त्वयैकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु ॥१३॥
 

केषामप्येते ।
 

678
 

धर्मे मतिर्भवतु वः सततोत्थितानां

ह्येक एव परलोकगतस्य बन्धुः ।