This page has been fully proofread once and needs a second look.

सदाचारः

649
 

उपकारः परो धर्मः परोर्थः कर्मनैपुणम् ।
 

पात्रे दानं परः काम: परो मोक्षो वितृष्णता ॥ ५२ ॥
 

650
 

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।

वन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ ५३ ॥
 

651
 

दीपोपशमनं पुंसां कूष्माण्डच्छेदनं स्त्रियाः ।

अचिरेणैव कालेन कुलच्छेदकरं मतम् ॥ ४ ॥
 

652
 

अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम् ।

प्राणान्तेपि न चाश्रीयान्मत्ररासूरान्नं सवल्कलम् ॥ ५५ ॥
 

653
 

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।

नहीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ ५६ ॥
 

654
 

मात्रा स्वस्रा दुहित्रा च न विविक्तासनो भवेत् ।

बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति । ५७ ॥
 
655
 

655
प्रकीर्णकेशामनवेक्ष्यकारिणीं
 

सदा च भर्तुः प्रतिकूलभाषिणीम् ।

परस्य वेश्माभिरतामपत्रपा-

मेवंविधां योषितमाशु वर्जयेत् ॥ ५८ ॥
 
656
 

656
हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।

परिभूतामधः शय्यां वासयेद्व्यभिचारिणीम् ॥ ५९ ॥
 
१०३
 

657
 

कुचेलिनं दन्तमलावधारिणं
 

हाह्वाशिनं निष्ठुरवाक्यभाषिणम् ।