This page has not been fully proofread.

सदाचारः
649
 
उपकारः परो धर्मः परोर्थः कर्मनैपुणम् ।
 
पात्रे दानं परः काम: परो मोक्षो वितृष्णता ॥ ५२ ॥
 
650
 
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् ।
भवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ ५३ ॥
 
651
 
दीपोपशमनं पुंसां कूष्माण्डच्छेदनं स्त्रियाः ।
अचिरेणैव कालेन कुलच्छेदकरं मतम् ॥ १४ ॥
 
652
 
अलाबुं वर्तुलाकार वार्ताकं कुन्दसंनिभम् ।
प्राणान्तेपि न चाश्रीयान्मत्ररानं सवल्कलम् ॥ ५५ ॥
 
653
 
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।
नहीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ ५६ ॥
 
654
 
मात्रा स्वस्रा दुहित्रा च न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति । ५७ ॥
 
655
 
प्रकीर्णकेशामनवेक्ष्यकारिणीं
 
सदा च भर्तुः प्रतिकूलभाषिणीम् ।
परस्य वेश्माभिरतामपत्रपा-
मेवंविधां योषितमाशु वर्जयेत् ॥ ५८ ॥
 
656
 
हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ।
परिभूतामधः शय्यां वासयेद्व्यभिचारिणीम् ॥ ५९ ॥
 
१०३
 
657
 
कुचेलिनं दन्तमलावधारिणं
 
बहाशिनं निष्ठुरवाक्यभाषिणम् ।