This page has not been fully proofread.

१००
 
शार्ङ्गधरपद्धतिः
 
622
 
जलं पिवेनाञ्जिलना शयानं न प्रबोधयेत् ।
 
परानं वा चरन्तीं गां धयन्तीं च न वारयेत् ॥ २५ ॥
 
623
 
शय्यादीपा धमस्तम्भच्छायां दूरेण संत्यजेत् ।
नर्मालापं न कुर्वीत धीमानसहनैः सह ॥ २६ ॥
 
624
 
नोर्ध्वजानुश्चिरं तिटेन्नस्यादुत्कटकासनः ।
 
न नासिकां विकुष्णीयान स्वयं कर्तयेन्नखान् ॥ २७ ॥
 
625
 
सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत् ।
सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ॥ २८ ॥
 
626
 
कुशं स्वर्ण सदा धार्य बहिर्माल्यं न धारयेत् ।
नागन्धं विभृयात्पुष्पं नात्मार्थ गुम्फयेत्लजम् ॥ २९ ॥
 
627
 
नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये ।
 
नित्यं श च पद्मे च नित्यं शुक्ले च वाससि ॥ ३० ॥
 
628
 
बालार्क प्रेतधूमं च वृद्धां स्त्रीं पल्वलोदकम् ।
आयुष्कामो न सेवेत रात्रौ च दधिभोजनम् ॥ ३१ ॥
 
629
 
नोत्सङ्गे भक्षयेन्नानन्मौलिं भूमिं च संस्पृशेत् ।
क्वचिद्रच्छेन्न चोच्छिष्टः पश्येज्ज्योतींषि नाशुचिः ॥ ३२ ॥
 
630
 
ब्राह्मणो ब्रह्मतीर्थेन रिद्भिः समुपस्पृशेत् ।
कुर्वन्नाचमनं विष्णुमोकारं चापि संस्मरेत् ॥ ३३ ॥