This page has been fully proofread once and needs a second look.

सदाचारः
 

 
613
 

गच्छेदेको न पन्थानं स्वयं नोपानहीहौ हरेत् ।

शिरसा न वहेगाद्भारं न प्रधावेत वर्षति ॥ १६ ॥
 

614
 

न स्नानमाचरे दुकाद्भुक्त्त्वा नातुरो न महानिशि ।

वस्त्रैः
 
न वखैः
सह नाजस्रं नाविज्ञाते जलाशये ॥ १७ ॥
 

615
 

नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम् ।
 

गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत् ॥ १८ ॥
 
616
 

616
ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः ।

नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः ॥ १९ ॥
 

617
 

प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम् ।

वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम् ॥ २० ॥
 

618
 

अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् ।

संदिग्धनावं नारोहेन्न बाहुभ्यां नदीं तरेत् ॥ २१ ॥
 

619
 

शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः ।

स्नानं गृहेपि कुर्वाण: प्रामोति ज्ञानजं फलम् ॥ २२ ॥
 

620
 
नानं

नाग्निं
मुखेनोपधमेन्नाधः कुर्यान्न लङ्येत् ।

नामेध्यं प्रक्षिपेहोद्वह्नौ न च पादौ प्रतापयेत् ॥ २३ ॥
 
९९
 

621
 

देवालयं चत्वरं च नक्तं सेवेत न दुद्रुमान् ।
 

शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि ॥ २४ ॥