This page has not been fully proofread.

सदाचारः
 
613
 
गच्छेदको न पन्थानं स्वयं नोपानही हरेत् ।
शिरसा न वहेगारं न प्रधावेत वर्षति ॥ १६ ॥
 
614
 
न स्नानमाचरे दुका नातुरो न महानिशि ।
वस्त्रैः
 
न वखैः सह नाजस्रं नाविज्ञाते जलाशये ॥ १७ ॥
 
615
 
नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम् ।
 
गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत् ॥ १८ ॥
 
616
 
ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः ।
नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः ॥ १९ ॥
 
617
 
प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम् ।
वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम् ॥ २० ॥
 
618
 
अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् ।
संदिग्धनावं नारोहेन बाहुभ्यां नदीं तरेत् ॥ २१ ॥
 
619
 
शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः ।
स्नानं गृहेपि कुर्वाण: प्रामोति ज्ञानजं फलम् ॥ २२ ॥
 
620
 
नानं मुखेनोपधमेन्नाधः कुर्यान्न लङ्कयेत् ।
नामेध्यं प्रक्षिपेहो न च पादौ प्रतापयेत् ॥ २३ ॥
 
९९
 
621
 
देवालयं चत्वरं च नक्तं सेवेत न दुमान् ।
 
शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि ॥ २४ ॥