शार्ङ्गधरपद्धतिः /114
This page has not been fully proofread.
  
  
  
  सदाचारः
  
  
  
   
  
  
  
613
   
  
  
  
गच्छेदको न पन्थानं स्वयं नोपानही हरेत् ।
शिरसा न वहेगारं न प्रधावेत वर्षति ॥ १६ ॥
   
  
  
  
614
   
  
  
  
न स्नानमाचरे दुका नातुरो न महानिशि ।
वस्त्रैः
   
  
  
  
न वखैः सह नाजस्रं नाविज्ञाते जलाशये ॥ १७ ॥
   
  
  
  
615
   
  
  
  
नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम् ।
   
  
  
  
गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत् ॥ १८ ॥
   
  
  
  
616
   
  
  
  
ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः ।
नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः ॥ १९ ॥
   
  
  
  
617
   
  
  
  
प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम् ।
वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम् ॥ २० ॥
   
  
  
  
618
   
  
  
  
अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् ।
संदिग्धनावं नारोहेन बाहुभ्यां नदीं तरेत् ॥ २१ ॥
   
  
  
  
619
   
  
  
  
शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः ।
स्नानं गृहेपि कुर्वाण: प्रामोति ज्ञानजं फलम् ॥ २२ ॥
   
  
  
  
620
   
  
  
  
नानं मुखेनोपधमेन्नाधः कुर्यान्न लङ्कयेत् ।
नामेध्यं प्रक्षिपेहो न च पादौ प्रतापयेत् ॥ २३ ॥
   
  
  
  
९९
   
  
  
  
621
   
  
  
  
देवालयं चत्वरं च नक्तं सेवेत न दुमान् ।
   
  
  
  
शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि ॥ २४ ॥
   
  
  
  
  
613
गच्छेदको न पन्थानं स्वयं नोपानही हरेत् ।
शिरसा न वहेगारं न प्रधावेत वर्षति ॥ १६ ॥
614
न स्नानमाचरे दुका नातुरो न महानिशि ।
वस्त्रैः
न वखैः सह नाजस्रं नाविज्ञाते जलाशये ॥ १७ ॥
615
नद्या यद्यत्परिभ्रष्टं यच्चावर्तसमन्वितम् ।
गतप्रत्यागतं यच्च तत्तोयं परिवर्जयेत् ॥ १८ ॥
616
ब्राह्मण्यजागोमहिष्यः सूताः शुष्का नवोदकाः ।
नद्यः शुद्धा दशाहेन शुद्धापो भूमिगा नवाः ॥ १९ ॥
617
प्रवहद्ब्राह्मणं तोयं ताडागं क्षत्रियोदकम् ।
वापीकूपगतं वैश्यं शूद्रं च गृहभाण्डगम् ॥ २० ॥
618
अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयम् ।
संदिग्धनावं नारोहेन बाहुभ्यां नदीं तरेत् ॥ २१ ॥
619
शीतास्वप्सु निषिच्योष्णा मन्त्रसंभारसंभृताः ।
स्नानं गृहेपि कुर्वाण: प्रामोति ज्ञानजं फलम् ॥ २२ ॥
620
नानं मुखेनोपधमेन्नाधः कुर्यान्न लङ्कयेत् ।
नामेध्यं प्रक्षिपेहो न च पादौ प्रतापयेत् ॥ २३ ॥
९९
621
देवालयं चत्वरं च नक्तं सेवेत न दुमान् ।
शून्याटवीं शून्यगृहं श्मशानं च दिनेष्वपि ॥ २४ ॥