This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

592
 

लीढव्यस्त विपाण्डुराग्रस्खयोराकर्णदीर्णं मुखं

विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नाद्वेविपः ।

एतस्मिन्मदगन्धवासितसट: सावज्ञतिर्यग्वल-

त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ २४ ॥
 

593
 

अम्भोमुचां सलिलमुद्मतां निशीथे

तालीवनेषु निभृतस्थित कर्णतालाः ।

आकर्णयन्ति करिणोर्धनिमीलिताक्षा
 

धारारवान्दशनकोटिनिषण्णहस्ताः ।॥ २५ ॥
 

कस्यापि ।
 

594
 

नयनपथ निरोधक्रोध निर्धूतभाल-

भ्रमदविरलरोमस्तोमद्धान्धकारः ।
 

कृमिकवलनलोभोल्त्खातवल्मीकरन्ध्रो-
स्

त्
थितफणिफणघातैरुच्छलत्येष भल्लः ॥ २६ ॥
 
:
 

भदनस्य ।
 

595
 
यदक

यदर्कां
शुक्लान्तः स्फुरदरुणपुष्पोदरधिया
 

प्रविष्टो नासान्तः क्वणितमलिडिम्भ: प्रकुरुते ।

कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो

धुनोत्यास्यं रौति प्रचलति चलत्युच्छलति च ॥ २७ ॥
 

कस्यापि ।
 

596
 

गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं

श्रृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुरात्रैः ।
ग्रै: ।
मन्दं मन्दं समेत्य स्थिरतिनिहतपदं दत्तघातीतौ सरोषं

युध्येते चालयन्तीतौ कुटिलितम सकृत्पुच्छमेतौ महोक्षौ ॥ २८ ॥
 

कस्यापि ।