This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
592
 
लीढव्यस्त विपाण्डुरायनस्खयोराकर्णदीर्ण मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नाद्वेपः ।
एतस्मिन्मदगन्धवासितसट: सावज्ञतिर्यग्वल-
त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ॥ २४ ॥
 
593
 
अम्भोमुचां सलिलमुद्रमतां निशीथे
तालीवनेषु निभृतस्थित कर्णतालाः ।
आकर्णयन्ति करिणोर्धनिमीलिताक्षा
 
धारारवान्दशनकोटिनिषण्णहस्ताः ।॥ २५ ॥
 
कस्यापि ।
 
594
 
नयनपथ निरोधक्रोध निर्धूतभाल-
भ्रमदविरलरोमस्तोमवद्धान्धकारः ।
 
कृमिकवलनलोभोल्खातवल्मीकरन्ध्रो-
स्थितफणिफणघातैरुच्छलत्येष भलः ॥ २६ ॥
 
:
 
भदनस्य ।
 
595
 
यदकशुक्लान्तः स्फुरदरुणपुष्पोदरधिया
 
प्रविष्टो नासान्तः कणितमलिडिम्भ: प्रकुरुते ।
कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो
धुनोत्यास्यं रौति प्रचलति चलत्युच्छलति च ॥ २७ ॥
 
कस्यापि ।
 
596
 
गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं
श्रृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुरात्रैः ।
मन्दं मन्दं समेत्य स्थिरतिपदं दत्तघाती सरोषं
युध्येते चालयन्ती कुटिलितम सकृत्पुच्छमेतौ महोक्षौ ॥ २८ ॥
 
कस्यापि ।