This page has been fully proofread once and needs a second look.

आतिः
 

दूरात्स्मेरमुखः प्रसार् ललितं बाहुद्वयं बालको

नान्यस्य पुरः समेति परया प्रीत्या रटन्घर्रम् ॥ ८॥
 

उत्कटस्य ।
 

577
 

कूर्चारम्भोपि प्रति चिबुकदेशं करतलं

प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलाम् ।
 

कुमारोहंकारात्परिषदि समानानगणय -
 

न्भुजौ वक्षः पश्यन्नववयसि कान्तितिं वितनुते ॥ ९ ॥
 

शार्ङ्गधरस्य ।
 

578
 

खड्गहस्तोरिमालोक्य हर्षामर्षसमन्वितः ।
 

शूर: पुलकितो रक्तनेत्रो हसति जृम्भते ॥ १० ॥
 

लक्ष्मीधरस्य ।
 

579
 

गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति ।

मावेमविषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः ॥ ११ ॥
 

कस्यापि ।
 

580
 

मातर्धर्मपरे दयां कुरु माये आमयि श्रान्तेद्य वैदेशिके

द्वारालिन्दककोण के सुनिभृतं यास्यामि तुसुप्त्वा निशि ।

इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भर्त्सितः

स्कन्धन्यस्तपलाल मुष्ठेिटिविभवः पान्थः पुनः प्रस्थितः ॥ १२ ॥
 

रविदत्तस्य ।
 

581
 

भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवो दुद्धुष्यते

स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।

इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुत:

पान्थेनैकपलालमुष्टि रुचिना गर्वायते हालिकः ॥ १३ ॥
 

कस्यापि ।