This page has not been fully proofread.

आतिः
 
दूरात्स्मेरमुखः प्रसार्थ ललितं बाहुइयं बालको
नावन्यस्य पुरः समेति परया प्रीत्या रटन्घर्धरम् ॥ ८॥
 
उत्कटस्य ।
 
577
 
अकूर्चारम्भोपि प्रति चिबुकदेशं करतलं
प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलाम् ।
 
कुमारोहंकारात्परिषदि समानानगणय -
 
न्भुजौ वक्षः पश्यन्नववयसि कान्ति वितनुते ॥ ९ ॥
 
शार्ङ्गधरस्य ।
 
578
 
खड्गहस्तोरिमालोक्य हर्षामर्षसमन्वितः ।
 
शूर: पुलकितो रक्तनेत्रो हसति जृम्भते ॥ १० ॥
 
लक्ष्मीधरस्य ।
 
579
 
गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति ।
समावेषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः ॥ ११ ॥
 
कस्यापि ।
 
580
 
मातर्धर्मपरे दयां कुरु माये आन्तेद्य वैदेशिके
द्वारालिन्दककोण के सुनिभृतं यास्यामि तुत्वा निशि ।
इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भसितः
स्कन्धन्यस्तपलाल मुष्ठेिविभवः पान्थः पुनः प्रस्थितः ॥ १२ ॥
 
रविदत्तस्य ।
 
581
 
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवो दुष्यते
स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुत:
पान्थेनैकपलालमुष्टि रुचिना गर्वायते हालिकः ॥ १३ ॥
 
कस्यापि ।