This page has been fully proofread once and needs a second look.

571
स्थित्वा स्थैर्यादुपाम्भः समजठर शिराश्चक्रमूर्तिर्मुहूर्तं
धूर्तः संव्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रि:।
पश्चाद्ग्रीवां प्रसार्य त्वरितगतिरपां मध्यमाविश्य चञ्च्वा
चञ्चन्तीमूर्ध्वकण्ठ: कथमपि शफरीं स्फारिताक्षो बकोत्ति ॥ ३ ॥
गोविन्दराजदेवानाम् ।
572
चञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रमुग्रं पत-
च्चक्राकारकरालकेसरसटास्फारस्फुरत्कंधरम् ।
वारं वारमुदङ्घ्रिचञ्चलघनभ्रश्यन्नखक्षुण्णयो-
र्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः ॥ ४ ॥
वररुचेः ।
573
पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहाभोगविस्तारितात्मा
प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।
प्रात: प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चै-
रुद्ग्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥ ५ ॥
कस्यापि ।
574
आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ-
व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः ।
काष्ठं दण्डं गृहाणेत्यतिमुखर जनैस्ताडितो लोष्टघातै-
र्भीत: सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ६ ॥
दिविरकिशोरकस्य ।
575
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः ।
कृतमुखवाद्यविकाराः क्रीडन्ति तुनिर्भरं डिम्भाः ॥ ७ ॥
रुद्रटस्य ।
576
आयातो भवतः पितेति सहसा मातुर्निशम्योदितं
धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् ।