This page has been fully proofread once and needs a second look.

९२
 
शार्ङ्गधरपद्धतिः
 
571
 

स्थित्वा स्थैर्यादुपाम्भः समजठर शिराश्चक्रमूर्तिर्मुहूर्
तं
धूर्तः संव्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्गिः ।
घ्रि:।
पश्चाद्ग्रीवां प्रसार्य त्वरितगतिरषांपां मध्यमाविश्य चञ्चा
च्वा
चञ्चन्तीमूर्ध्वकण्डःठ: कथमपि शफरीं स्फारिताक्षो बकोत्ति ॥ ३ ॥
 

गोविन्दराजदेवानाम् ।
 

572
 

चञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रमुग्रं पत-

च्
चक्राकारकरालकेसर सटास्फारस्फुरत्कंधरम् ।

वारं वारमुदाङ्कुिघ्रिचञ्चलघनभ्रश्रदयन्नखक्षुण्णयो-

र्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः ॥ ४ ॥
 

वररुचेः ।
 

573
 

पक्षावृवुत्क्षिप्य धुन्वन्सकलतनु रुहाभोग विस्तारितात्मा

प्रागेवोड्डीन निद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।
:

प्रात: प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वान मुच्चेचै-

रुद्ग्रीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥ ५ ॥
 

कस्यापि ।
 

574
 

आलोक त्रस्त नारीकृतसभयमहानादधावज्जनौ-

व्याप्तद्वारप्रदेशप्रचुर कलकलाकर्णनस्तब्धचक्षुः ।

काष्टंठं दण्डं गृहाणेत्यतिमुखर जनैस्ताडितो लोष्टघातेतै-
सी

र्भी
त: सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ६ ॥
 

दिविरकिशोरकस्य ।
 

575
 

धूलीधूसरतनवो राज्यस्थितिर चनकल्पितैकनृपाः ।

कृतमुखवाद्यविकाराः क्रीडन्ति तुनिर्भरं डिम्भाः ॥ ७ ॥
 

रुद्रटस्थ ।
 
य ।
576
 

आयातो भवतः पितेति सहसा मातुर्निशम्योदितं
 

धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् ।