This page has not been fully proofread.

९२
 
शार्ङ्गधरपद्धतिः
 
571
 
स्थित्वा स्थैर्यादुपाम्भः समजठर शिराश्चक्रमूर्तिर्मुहूर्त
धूर्तः संव्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्गिः ।
पश्चाद्रीवां प्रसार्य त्वरितगतिरषां मध्यमाविश्य चञ्चा
चञ्चन्तीमूर्ध्वकण्डः कथमपि शफरीं स्फारिताक्षो बकोत्ति ॥ ३ ॥
 
गोविन्दराजदेवानाम् ।
 
572
 
चञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडायमुग्रं पत-
चक्राकारकरालकेसर सटास्फारस्फुरत्कंधरम् ।
वारं वारमुदाङ्कुिचञ्चलघनश्रदयन्नखक्षुण्णयो-
र्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः ॥ ४ ॥
 
वररुचेः ।
 
573
 
पक्षावृत्क्षिप्य धुन्वन्सकलतनु रुहाभोग विस्तारितात्मा
प्रागेवोड्डीन निद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।
:
प्रात: प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वान मुच्चे-
रुद्री पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति ॥ ५ ॥
 
कस्यापि ।
 
574
 
आलोक त्रस्त नारीकृतसभयमहानादधावज्जनौध-
व्याप्तद्वारप्रदेशप्रचुर कलकलाकर्णनस्तब्धचक्षुः ।
काष्टं दण्डं गृहाणेत्यतिमुखर जनैस्ताडितो लोष्टघाते-
सीत: सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ॥ ६ ॥
 
दिविरकिशोरकस्य ।
 
575
 
धूलीधूसरतनवो राज्यस्थितिर चनकल्पितैकनृपाः ।
कृतमुखवाद्यविकाराः क्रीडन्ति तुनिर्भरं डिम्भाः ॥ ७ ॥
 
रुद्रटस्थ ।
 
576
 
आयातो भवतः पितेति सहसा मातुर्निशम्योदितं
 
धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् ।