This page has been fully proofread once and needs a second look.


 
550
नूनं बादल छाइ खेह पसरी निःश्राणशब्दः खरः
शत्रुं पाडि लुटालि तोडि हनिसौं एवं भणन्त्युद्भटाः ।
झूठे गर्व भरामघालि सहसा रे कन्त मेरे कहे
कण्ठे पाग निवेश जाह शरणं श्रीमल्लदेवं प्रभुम् ॥ १७ ॥
श्रीकण्ठपण्डितस्य ।
इति भाषाचित्रम् ॥
------------
अथ
प्रश्नोत्तराख्यानम्
 
550
 
नूनं बादल छाइ खेह पसरी निःश्रणशब्दः खरः
शत्रुं पाडि लुटालि तोडि हनिसौं एवं भणन्त्युद्भटाः ।
झूठे गर्व भरामघालि सहसा रे कन्त मेरे कहे
कण्ठे पाग निवेश जाह शरणं श्रीमल्लदेवं प्रभुम् ॥ १७ ॥
 
श्रीकण्ठपण्डितस्य ।
 
इति भाषाचित्रम् ॥
 
अथ प्रश्नोत्तराख्यानम्
॥ ३५ ॥
 

तेष्वन्तरालापाः ।
 

551
 

गच्छन्ति काक्वाजिव
 
ह्नौ हुतनिजतनवः का भिनत्ति स्वकूले
 

किं स्याद्योज्यं विकल्पे क्रकचनिभनखैः किं नृसिंहेन भिन्नम् ।

की वृदृग्दित्याः प्रसूतिः किमनलशमनं का नृपैः पालनीया

को वन्द्यः कः प्रमार्ष्टि त्रिभुवनकलुषं स्वर्धुनीवारिपूरः ॥ १ ॥
 

कस्यापि ।
 

स्वः । धुनी । वा । रिपूर : । पुनरप्यनुलोमेन । स्वर्धुनी । वारि ।

पूः
। अः । पुनरापेरपि सर्वम् । स्त्रवर्धुनीवारिपूरः ।
 
पूः
 

552
 

पुंसः संबोधनं किं विदधति करिणां के रुजोमेग्नेर्भिष कि
क्किं
का शून्या ते रिपूणां नरवर नरकं कोवधीद्रोचकं किम् ।

के वा वर्षासु न स्युर्विबिसमिव हरिणा किं नखायैग्रैर्विभिन्नं

को वा मार्गे विसर्पन्विघटयति तरून्नर्मदावारिपूरः ॥ २ ॥
 

कस्यापि ।
 

नः । मदाः । वारि । पूः । अः । पुनरप्यनुलोमेन । नर्म । दावाः ।

रिपूरः । पुनः सर्वम् । नर्मदावारिपूरः ।
 

553
 

के भूषयन्ति स्तनमण्डलानि
 

की दृश्युमा चन्द्रमसः कुतः श्रीः ।