This page has not been fully proofread.

प्रश्नोत्तराख्यानम्
 
550
 
नूनं बादल छाइ खेह पसरी निःश्रणशब्दः खरः
शत्रुं पाडि लुटालि तोडि हनिसौं एवं भणन्त्युद्भटाः ।
झूठे गर्व भरामघालि सहसा रे कन्त मेरे कहे
कण्ठे पाग निवेश जाह शरणं श्रीमल्लदेवं प्रभुम् ॥ १७ ॥
 
श्रीकण्ठपण्डितस्य ।
 
इति भाषाचित्रम् ॥
 
अथ प्रश्नोत्तराख्यानम् ॥ ३५ ॥
 
तेष्वन्तरालापाः ।
 
551
 
गच्छन्ति काजिव
 
हुतनिजतनवः का भिनत्ति स्वकूले
 
किं स्याद्योज्यं विकल्पे क्रकचनिभनखैः किं नृसिंहेन भिन्नम् ।
की वृग्दित्याः प्रसूतिः किमनलशमनं का नृपैः पालनीया
को वन्द्यः कः प्रमार्टि त्रिभुवनकलुषं स्वर्धुनीवारिपूरः ॥ १ ॥
 
कस्यापि ।
 
स्वः । धुनी । वा । रिपूर : । पुनरप्यनुलोमेन । स्वर्धुनी । वारि ।
। अः । पुनरापे सर्वम् । स्त्रधुनीवारिपूरः ।
 
पूः
 
552
 
पुंसः संबोधनं किं विदधति करिणां के रुजोमेभिष कि
का शून्या ते रिपूणां नरवर नरकं कोवधीद्रोचकं किम् ।
के वा वर्षासु न स्युर्विसमिव हरिणा किं नखायैर्विभिन्नं
को वा मार्गे विसर्पन्विघटयति तरून्नर्मदावारिपूरः ॥ २ ॥
 
कस्यापि ।
 
नः । मदाः । वारि । पूः । अः । पुनरप्यनुलोमेन । नर्म । दावाः ।
रिपूरः । पुनः सर्वम् । नर्मदावारिपूरः ।
 
553
 
के भूषयन्ति स्तनमण्डलानि
 
की दृश्युमा चन्द्रमसः कुतः श्रीः ।