This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
एकम् इत्यनेन स्वगतभेदशून्यमेवेत्यनेन सजातीयभेदशून्यम्, अद्वितीयम्

इत्यनेन विजातीयभेदशून्यं परिगृह्यते । यथा - तत्र न द्वितीयम् अद्वितीयम् इति

तत्पुरुषाभ्युपगमे न द्वितीयं किन्तु प्रथमं तृतीयं चेत्यर्थ: स्यात् । स च न सम्भवति ।

तयोरपि किञ्चिदपेक्ष्य द्वितीयत्वात् । अतो न विद्यते द्वितीयं यत्रेति बहुब्रीहि

रेवादरणीयः ।.... तदुक्तम् वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्

सजातीयो विजातीयः शिलादितः । तथा सवस्तुनो भेदत्रयं प्राप्तं निवार्यते ।

एकावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् । इति स्वगतभेदः नानात्वरूपजीवेश्वरभेदः ।

सजातीयभेदोऽथ द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः विजातीयभेदो गुणादिभेदः ।

अथवा जडभेदो विजातीयभेदः चैतन्यभेदः सजातीयभेदः ज्ञानानन्दादिभेदः

स्वगतभेदः । यदि च अस्य गौर्द्वितीयोऽन्वेष्टव्यः इत्युक्ते गौरेव द्वितीयोऽन्विष्यते

नाश्वो गर्दभ इति महाभाष्यानुसारात् । समानजातीयद्वितीयपरत्वं द्वितीयशब्दस्य

तदा अद्वितीयशब्दस्य सजातीयभेदनिषेधपरत्वम्, विजातीयस्वगतभेदनिषेधपरत्वं तु

एकावधारणपदयोर्यथेष्टं व्याख्येयम् । अथवा अद्वैतपदेनैव भेदत्रयनिषेधः । एकावधारणपदे

तु संकोचशङ्कापरिहाराय । यत्तु केनचित्त् प्रलपितम् - द्वितीयशब्दः सहायवाची

असिद्वितीयोऽनुससार पाण्डवम् इति प्रयोगात् असिद्वितीयः असिसहाय इति

महाभाष्योक्तेश्च । तथा अद्वितीयमसहायार्थोऽस्तु । एवमेकशब्दस्यापि नानार्थत्वेना-

विरुद्धार्थमादाोयपत्तौ न मिथात्वपर्यवसायिताऽऽस्थेया । तथा च एके मुख्यान्य-

केवला इत्यमरः । एकशब्दोऽयमन्यप्रधानासहायसंख्याप्रथमसमानवाचीति एको

गोत्रे इति सूत्रे कैयटः ! षडितिसूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बह्वर्थः

अस्ति सङ्ख्यार्थः अस्त्यसहायवाची अस्त्यन्यार्थ इत्यादि व्याख्यातवान् । तथा

जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दार्थोऽस्तु।: तत् पूर्वोक्तयुक्तिभिरपास्तम् ।

(अ० सि० एकमेवेतिविचारे)
 
२२
 
...
 
-
 
- -
 
-
 

 
अद्वेष्टा, अद्वेष्टा
१ . सर्वभूतेषु आत्मबुद्धिः । यथा - अद्वेष्टा सर्वभूतानां न द्वेष्टात्मनो

दुःखहेतुमपि न किञ्चिद् द्वेष्टि सर्वाणि भूतानि आत्मत्वेन पश्यति (गी० १२/१३

शा० भा० ) । २. सर्वं मित्रमेव पश्येत् । यथा- अद्वेष्टा चेदुदासीनः स्यान्नेत्याह-

मैत्रः मित्रमेव मैत्रो न तूदासीनः कदाचिदपि (तत्रैव नी० क०) । यथा च - सर्वाणि

भूतान्यात्मत्वेन पश्यन्नात्मनो दुःखहेतावपि प्रतिकुलबुद्धेरभावान्न द्वेष्टा सर्वभूतानां

किन्तु मैत्र: मैत्री स्निग्धता तवान् (तत्रैव म० सू०) । ३. हीनेषु कृपालुः । यथा -
 
mat
 
-