This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
१९
 
अत्यन्ताभावः - , अत्यन्ताभाव
१. चतुर्विधेषु अभावेषु एकोऽभावः । १. यवस्तु यत्र न

कदापि भविष्यति न च कदाचिद्भूतं, न चास्ति तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः

(वै० उ० ९/१/९) यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोऽभावः । (तत्रैव वै०

वि०) । २. त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽभावः (त० सं०) । ३. यत्राधिकरणे

यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि

घटादिवद् ध्वंसप्रतियोग्येव (वे० प० ७ प्र०) ।
 
·
 
.....
 

 
अथ - , अथ
१. अनन्तरम् । यथा - तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः ।

ब्रह्मजिज्ञासाया अनधिकार्यत्वात् (ब्र० सू० 91919 शा० भा०) । तस्मात् किमपि

वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते नित्यानित्यवस्तुविवेकः

इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् मुमुक्षुत्वं च । ..... तस्मादथशब्देन

यथोक्ते साधनसम्पत्त्यानन्तर्यमुपदिश्यते (तत्रैव) । यथा च अत्रायमथशब्द आनन्तर्ये

भवति । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजात-

मोक्षाभिलाषस्यानन्तस्थिरफलजिज्ञासा ह्यनन्तरभाविनी । मीमांसापूर्वभाग-ज्ञातस्य

कर्मणोऽल्पास्थिरफलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्तक्षयफलत्वं च पूर्ववृत्तात्

कर्मज्ञानादनन्तरम् । २. अधिकारः (अधिक्रियते प्रारभ्यते इति) यथा -

नन्वधिकारार्थोऽप्यथशब्दो दृश्यते, यथा अथैष ज्योतिः इति वेदे यथा वा लोके अथ

शब्दानुशासनम्, अथ योगानुशासनमिति (ब्र - सू० १ /१/१ भाम०) । ३. प्रश्न:-

यथा – अथ किम् । ४. विकल्पे । ५. समुच्चये । ६. मङ्गलम् । यथा - मङ्गलस्य च

वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव अथशब्दः श्रुत्या मङ्गलप्रयोजनो

भवति (ब्र० सू० १ ।१।१ ) । तत् किं इदानीं मङ्गलार्थोऽथ शब्दस्तेषु तेषु न प्रयोक्तव्यः

तथा च ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्याती

तस्मान्मान्माङ्गलिकावुभौ । इति स्मृतिव्याकोप इत्यत आह ..... अर्थान्तरेष्वानन्तर्यादिषु

प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेषु वेणुवीणाध्वनिवन्मङ्गलं कुर्वन् मङ्गलप्रयोजनो

भवति । अन्यार्थमानीयमानोदकुम्भदर्शनवत् । ७. पक्षान्तरोपन्यासः । यथा - न चेह

कल्पान्तरोपन्यास इति परिशेष्यादत्रानन्तर्यमिति वक्तव्यम् (तत्रैव भाम० ) ।
 
-
 
-
 
=
 
-
 

 
अदः, अद
परोक्षबुद्धिविषयः, विप्रकृष्टपरोक्षव्यक्तिर्वा । यथा - पूर्णमदः पूर्णमिदं

पूर्णात्पूर्णमिवोच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।