This page has not been fully proofread.

शाङ्कवेदान्तकोशः
 
-
 
कारिकायाम् २।२० इत्यतः २६ पर्यन्तम्) अतः परं लोकाँल्लोकविदः प्राहुराश्रया

इति तदूविदः स्त्रीपुंन्नपुंसकं लैङ्गाः परापरमथापरे (तत्रैव २७) । पुनश्च सृष्टिरिति-

सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा

(तत्रैव २८ का०) । अतः परं पुनः प्रकारान्तरेण अजातवादो वर्णितः । यथा - यं

भावं दर्शयेद् यस्य तं भावं स तु पश्यति । तं चावति च भूत्वाऽसौ तद्ग्रहः समुपैति

तम् (तत्रैव २९) । एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्

सोऽविशङ्कितः (तत्रैव ३०) । स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं

दृष्टं वेदान्तेषु विचक्षणैः (तत्रैव ३१) । न निरोधो न चोत्पत्ति र्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता (तत्रैव ३२) ।
 
१४
 

 
अजातिः - , अजाति
१ . जन्मरहितः अनुत्पत्तिर्वा । यथा- एवं हेतुफलयोः कार्यकारण-

भावानुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता (मा०उप०का०४/१९

शा०भा० ) । २. अविद्यमानम् । यथा- भूतं विद्यमानं वस्तु न जायते किञ्चिद-

विद्यमानत्वादेवात्मवदित्येवं वदन् सत्यवादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा

अभूतम् अविद्यमानम् अविद्यमानत्वान्नैव जायते शशविषाणवदित्येवं वदन् सांख्योऽपि

असत्यक्षमं सज्जन्म प्रतिषेधति ( मा० उप० का० ४।४ शा० भा० ) । यथा च -

अशक्तिरपरिज्ञानं क्रमकोपोऽथवा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता । ( मा०

उप० का० ४।१९) यथा च - भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तो

द्वया ह्येवमजातिं ख्यापयन्ति ते (मा० उप० का० ४।४) ।
 
-
 
-
 
-
 

 
अजातिवादः - , अजातिवादः
सत्कार्यवादी सांख्यः सद्भिन्नख्यातिवादिनं न्यायवैशेषिकमाक्षिपति ।

सद्भिन्नख्यातिवादी न्यायवैशेषिकश्च सत्कार्यवादिनं सांख्यमाक्षिपति । तत्र वेदान्तिनां

किञ्चिदपि न जायते । किन्तु मायया अविद्यया वा जगतो जन्म इव प्रतीयत इति

अजातिवादः । यथा - अजातस्य धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो

मर्त्यतो कथमेष्यति । न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो

न कथंचिद्भविष्यति (मा० उप० का० ४।६, ७) यथा च हेतोरादिः फलं

येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते । हेतोरादिः फले

येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा (तत्रैव १४, १५)

यथा च एवं हि सर्वथा बुद्धैरजातिः परिदीपिता (तत्रैव १९) ।
 
-
 

 
अजीवः, अजीव - १. बोधरहितः । यथा - अवोधात्मकं सर्वं वस्तु ( स० द० सं०

आर्हते) । २. जडम् । ज्ञानरहितम् ।