This page has been fully proofread once and needs a second look.

५०६
 
शाङ्कुरवेदान्तकोशः
 
लोकान् ह्लादयति इत्यादौ ह्ह्लादधात्वर्थश्चमत्कृतिः इत्याहुरिति ( न्या० को०)।

३. इन्द्रिये स्थूल आलम्बने चित्तस्य आभोग आनन्दः (पा० यो० सू० १/१७

तत्त्ववैशारद्याम्.....)।
 

 
विश्वव्यापी विश्वशक्तिः पिनाकी
 

विश्वेशानो विश्वकृद् विश्वमूर्त्तिः ।
 

विश्वज्ञाता विश्वसंहारकारी
 

विश्वाराध्यो राधयत्वीहितं नः ॥
 

 
(न्या० वा० तात्पर्यटीकायामादौ श्रीवाचस्पतिमिश्रस्य)

 
वह्नीषुखनेत्रमिते श्रीमद्वैक्रमवत्सरे ।
 

काश्यां वसन्तपञ्चम्यां ग्रन्थोऽयं पूर्णतामगात् ॥ १॥
 

सिवानमण्डलस्यान्त भटीविषयवासिनः
 

 

श्रीमुरलीधरस्येयं कृतिः स्याद् विदुषां मुदे ॥२॥

प्रसू रामरतिदेव्याः सूर्यनाथस्य शर्मणः ।

जनकस्याशिषा भूयात्कोशोऽयं सुभगोदयः ॥ ३ ॥

शाङ्कराद्वैतवेदान्तशब्दकोशनिरूपणात्
 

 

यदवाप्तं महत्पुण्यं तस्मिन् शिवाशिवेऽर्पये ॥४॥
 

 
॥ इति शम् ॥