This page has been fully proofread once and needs a second look.

५०४
 
शावेदान्तकोशः
 
(तत्रैवं भाष्यो०) । यथा च भो हृषिकेश सर्वेन्द्रियनियामक हे केशिनिषूदन केशिनाम्नो

हि महतो हयाकृतेर्दैत्यस्य युद्धे मुखं व्यादाय भक्षयितुमागच्छतो व्यात्ते मुखे वामबाहुं

प्रवेश्य तत्क्षणमेव विवृद्धेन तेनैव बाहुना कर्कटिकाफलवत् तं विदार्य निषूदितवान् ।

अत एव हे महाबाहो इति सम्बोधनम् (तत्रैव श्रीधरी) ।
 

 
हेतुः- , हेतु
करणविशेषः । हेतौ (२।३।२३) । इतिपाणिनीये सूत्रे यथा - द्रव्यादि-

साधारणं निर्व्यापारसाधरणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं

च । यथा च – 'साधकतमं करणम्' (पाणिनिसू० १।४।४२) । १ . ज्ञापकः । यथा

पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् धूमादित्यादौ धूमः । अयमेव लिङ्गशब्देन

अनुमानशब्देनापि च व्यवह्रियतं इति बोध्यम् । अत्र सूत्रम्- हेतुरपदेशो

लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् (वै० सू० ९।२।४) । अत्र ज्ञापकं ज्ञानविषयत्वरूपं

प्रयोजकत्वमेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थ: (ग० व्यु० का० ३

पृ० ८७) । केचित्तु परामर्शीयप्रकारत्वं हेतुत्वमित्यङ्गीचक्रुः । स चायं हेतुर्द्विविधः

सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकवन्यादि साध्यकस्थले धूमादिः ।

द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् । पक्षसत्त्वसपक्षसत्त्वविपक्षा-

सत्त्वाबाधितविषयत्वासप्रतिपक्षत्वैतत्पञ्चरूपोपन्न एव हेतुः सद्धेतुर्भवति । क्वचिच्-

चतूरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं

सद्धेतुः । क्वचित् त्रिरूपोपन्नोऽपि हेतुः सद्धेतुर्भवति । यथा प्रमेयमभिधेयत्वात्

इत्यादावभिधेयत्वं सद्धेतुर्भवति (ल० व० २ पृ० २७) इति । (न्यायकोशः) ।
 
-—
 
-
 
-
 

 
हेत्वाभासः- , हेत्वाभास
१. हेतोर्दोषः । (क) यस्य हि ज्ञानमनुमितिप्रतिबन्धकं सः

(वि० २ बाध० पृ० ११६) । यत्र हेतोः हेतौ वा आभास इति व्युत्पत्त्या हेत्वाभासपदस्य

हेतुदोष इत्यर्थः । हेत्वाभासत्त्वं च अनुमितिकरणीभूताभावप्रतियोगि- (अनुमिति -

प्रतिबन्धकम्) यथार्थज्ञानविषयत्वम् । अनुमितिप्रतिबन्धकीभूतयथार्थज्ञानविषयत्वम्

इति समुदितार्थ: (त० दी० २) । यद्विषयकत्वेन (लिङ्ग) ज्ञानस्य अनुमितिविरोधित्वं

तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधर्यां द्वितीयहेत्वाभासलक्षणे ह्रदो वह्नि

मान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य (प्रमेयत्वविशिष्टवन्यभाववद्धदस्य)

दोषानङ्गीकारादलक्ष्यतया तत्रातिव्याप्तिवारणाय लक्ष्यघटकयत्पदार्थे विशिष्टान्वराः

घटितत्वविशेषणम् । तत्रैव · वन्यभाववज्जलादिमद्वृत्तिजलवध्रदादावतिव्याप्ति-