This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
सन्ध्ये सृष्टिर्न तु परमार्थगन्धोऽप्यस्ति । कुतः । कार्येनानभि-व्यक्तस्वरूपत्वात् । न

हि कार्येन परमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्यमभिप्रेतं

देशकालनिमित्तसम्पत्तिरबाधश्च । न हि परमार्थवस्तु-विषयाणि देशकालनिमितान्यबाधश्च

स्वप्ने सम्भाव्यन्ते । न तावत् स्वप्ने रथादीना-मुचितो देशः सम्भवति । न हि

संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।.....तदनन्यत्वमारम्भणशब्दादिभ्यः (ब्र० सू०

२।१।१४)। इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक्तु ब्रह्मात्मत्वदर्शनाद्

वियदादिप्रपञ्चो व्यवस्थितरूपो भवति सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति ।

अतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् (ब्र० सू० ३/२/१, ३, ४ शा०

भा० ) ।
 
५०१
 

 
स्वाप्ययः, स्वाप्यय
स्वस्य आत्मनंः अपि अयः लयः । ब्रह्मणा सम्पन्नावस्था सुषुप्तिरिति ।

यथा - स्वाप्यय: सुषुप्तम् । स्वमपीतो भवति तस्मादेनं स्वपीतीत्याचक्षते - छा०

६।८।१ - इति श्रुतेः । (ब्र० सू० ४।४।१६ शा० भा० ) ।
 
-
 

 
स्वाभाविकम् - आरोपरहितम् । यथा - ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न
, स्वाभाविक
आरोपरहितम् । यथा - ज्ञानस्य सज्ञेयत्वं सज्ञातृत्वं च न
स्वाभाविक
म् । तथा हि - सज्ञेयत्वं तावत् ज्ञेयजन्यत्वं वा ज्ञेयव्याप्यत्वं वा । नाद्यः

'परोक्षज्ञाने ईश्वरज्ञाने चाभावात् । न वा द्वितीयः । यदाज्ञानं तदा अर्थ इति

कालिकव्याप्तौ पूर्ववत् व्यभिचारात् । दैशिकव्याप्तिस्तु दूरनिरस्तैव (अ० सि०

जडत्वहेतु०)। यथा च स्वाभाविकम्अनारोपितम् (तत्रैव गौ० ब्र०) ।
 
-
 

 
स्वेदजम्, स्वेदज
चतुर्विधाः प्राणिनः = जरायुजाण्डजस्वेदजोद्भिज्जाः । तत्र स्वेदजः


श्रमाद्युत्पन्नशरीरोदकाज्जातः । यथा - "अपि च चतुर्विधे भूतग्रामे जरायुजाण्डस्वेदभजः-

स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
 

एवमन्यत्रापि भविष्यति" (ब्र० सू० ३ । १ । २० शा० भा०) । यथा च - "आण्डजं

जीवजमुद्भिज्जनम्" – छा० ६।३।१ - इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः

कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।

स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः"

(ब्र० सू० ३/१/२१ शा० भा० ) । यथा च - स्वेदजानि स्वेदाज्जातानि यूकामशकादीनि

(वे० प० ७ १०) ।
 
-
 

 
हरिः, हरि
१ . इन्द्रियम् । यथा हरयो हरणादिन्द्रियाणि (बृ० आ० उ० २/५/१९

शा० भा०) । २. विष्णु: ३. इन्द्रः । ४. सिंहः । ५. सूर्य इत्यादयोऽनेकेऽर्थाः ।