This page has not been fully proofread.

शारयेदान्तकोशः
 
च उद्गीथः । यथा – य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः (छा०उ० १/५/१) ।

यथा च - उद्गीथः प्रणवो वा उप्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा

चेति स उद्गीथः (बृ० उ० १ । ३ । २२) । यथा च - ॐकारकं परमात्मप्रतीकम्

(छा०३०१ ।१ ।१ शा०भा० ) । ॐ इतिविषये अथ० वे० गोपथ - ब्रा० १ प्रपा० अत्र

को धातुः किं प्रातिपदिकमितिरूपेण षट्त्रिंशत्प्रश्नाः कृताः सन्ति ।
 

 
अः - , अ
१. विष्णुः (एकाक्षरकोश:) २. एकः स्वरवर्णः । ३. वर्णसमाम्नायस्य

प्रथमो वर्णः ।
 

 
अकस्मात्
हेतुशून्यम् ।
 

 
अकार: ,अकार
१. वर्णविशेषः अः इति । २. शून्यवचनः । ३. विष्णुः ।

४. वर्णसमाम्नायस्यादिवर्णः अइउण् इत्यादि व्याकरणचतुर्दशसूत्रेषु ।
 
-
 
अकारणम् -

 
अकारणम्,अकारण
कारणरहितम् ब्रह्म । यथा - अनपरम् अकारणमिति यावत्

( ब्र० सू० १/१/४ वे० क० त० ) ।
 

 
अकारणगुणोत्पन्नगुणत्वम्
 
-
 
,अकारणगुणोत्पन्नगुणत्व
कारणगुणोत्पन्नावृत्तिर्गुणत्वसाक्षाद्व्याप्या च

जातिस्तादृशजातिमत्त्वम् । तादृशजातिस्तु बुद्धित्वसुखत्वशब्दत्वादि तद्भिन्नत्वम् ।
अकार्यम् -

 
अकार्यम्,अकार्य
ब्रह्म यथा - तदेतदेव यद् ब्रह्म तद् वा किं लक्षणमित्यत आह -

अपूर्वमिति नास्य पूर्वं कारणं विद्यते इत्यपूर्वम् । अकार्यमित्यर्थः (द्र० सू० १।१।४।

वे० क० त० ) ।
 

 
-
 

 
अकृतम् – कारणम् ।

कारणम् ।
(ब्र० सू० १/१/४ वे० क०
 
-
 

 
 
 
यथा - कृतात् कार्यप्रपञ्चात् अंकृतात् कारणात्

त० ) ।
 

 
-
 

 
अक्रतुः – १ . निर्विषया बुद्धिः । यथा- निर्विषयः अक्रतुरकामो दृष्टा-

दृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः (का० उप० २ । २० शा० भा०) । २. यज्ञाभावः

यज्ञरहितश्च ।
 

 
-
 

 
अक्रिया - कर्माकरणम् । सा त्रिविधा कर्मसंन्यासः, कर्मफलत्यागः

अयथाकरणं च । यथा - कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः । अकर्मणश्च

बोधव्यं गहना कर्मणो गति: (गी० ४ । १९) । कर्मण्यकर्म यः पश्येदकर्मणि

च कर्म यः । स बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्नकर्मकृत् (तत्रैव १८) । त्यक्त्वा

कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः

(तत्रैव २०) । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् (तत्रैव १२।११) । काम्यानां