2023-03-12 05:03:45 by suhasm
This page has not been fully proofread.
यथा च - उद्गीथः प्रणवो वा उप्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा
चेति स उद्गीथः (बृ० उ० १ । ३ । २२) । यथा च - ॐकारकं परमात्मप्रतीकम्
(छा०३०१ ।१ ।१ शा०भा० ) । ॐ इतिविषये अथ० वे० गोपथ - ब्रा० १ प्रपा० अत्र
को धातुः किं प्रातिपदिकमितिरूपेण षट्त्रिंशत्प्रश्नाः कृताः सन्ति ।
अः
१. विष्णुः (एकाक्षरकोश:) २. एकः स्वरवर्णः । ३. वर्णसमाम्नायस्य
प्रथमो वर्णः ।
अकस्मात्
हेतुशून्यम् ।
अकार:
१. वर्णविशेषः अः इति । २. शून्यवचनः । ३. विष्णुः ।
४. वर्णसमाम्नायस्यादिवर्णः अइउण् इत्यादि व्याकरणचतुर्दशसूत्रेषु ।
-
अकारणम् -
अकारणम्,अकारण
कारणरहितम् ब्रह्म । यथा - अनपरम् अकारणमिति यावत्
( ब्र० सू० १/१/४ वे० क० त० ) ।
अकारणगुणोत्पन्नगुणत्वम्
-
कारणगुणोत्पन्नावृत्तिर्गुणत्वसाक्षाद्व्याप्या च
जातिस्तादृशजातिमत्त्वम् । तादृशजातिस्तु बुद्धित्वसुखत्वशब्दत्वादि तद्भिन्नत्वम् ।
अकार्यम् -
अकार्यम्,अकार्य
ब्रह्म यथा - तदेतदेव यद् ब्रह्म तद् वा किं लक्षणमित्यत आह -
अपूर्वमिति नास्य पूर्वं कारणं विद्यते इत्यपूर्वम् । अकार्यमित्यर्थः (द्र० सू० १।१।४।
वे० क० त० ) ।
।
-
अकृतम् –
कारणम् ।
(ब्र० सू० १/१/४ वे० क०
-
यथा - कृतात् कार्यप्रपञ्चात् अंकृतात् कारणात्
त० ) ।
-
अक्रतुः – १ . निर्विषया बुद्धिः । यथा- निर्विषयः अक्रतुरकामो दृष्टा-
दृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः (का० उप० २ । २० शा० भा०) । २. यज्ञाभावः
यज्ञरहितश्च ।
-
अक्रिया - कर्माकरणम् । सा त्रिविधा कर्मसंन्यासः, कर्मफलत्यागः
अयथाकरणं च । यथा - कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः । अकर्मणश्च
बोधव्यं गहना कर्मणो गति: (गी० ४ । १९) । कर्मण्यकर्म यः पश्येदकर्मणि
च कर्म यः । स बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्नकर्मकृत् (तत्रैव १८) । त्यक्त्वा
कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः
(तत्रैव २०) । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् (तत्रैव १२।११) । काम्यानां