This page has been fully proofread once and needs a second look.

1.
 
शाङ्कुरवेदान्तकोशः
 
-
 
चारादुःखमहमस्वाप्समिति प्रत्ययोपपत्तिः । अथवा अवस्थात्रपस्यापि त्रैविध्याङ्गीकारात्

सुषुप्तावपि दुःखमुपपद्यते । तथा हि प्रमाज्ञानं जाग्रज्जगत् । शुक्तिरजतादिविभ्रमो

जाग्रत्स्वप्नः । श्रमादिना स्तब्धीभावो जाग्रत्सुषुप्तिः । एवं स्वप्ने मन्त्रादिप्राप्तिः स्वप्न-

जाग्रत् स्वप्नेऽपि स्वप्नो मया दृष्ट इति बुद्धिः स्वप्नस्वप्नः । जाग्रद्दशायां कथयितुं

न शक्यते स्वप्नावस्थायां च यत् किञ्चिदनुभूयते तत्स्वप्नसुषुप्तिः । एवं सुषुप्त्यव-

स्थायामपि सात्त्विकी या सुखाकारा वृत्तिः सा सुषुप्तिजाग्रत् । तदनन्तरं

सुखमहमस्वाप्समिति परामर्शः । तत्रैव या राजसी वृत्तिः सा सुषुप्तिस्वप्नः ।

तदनन्तरमेव दुःखमहमस्वाप्समिति परामर्शोत्पत्तिः । तत्रैव - या तामसी वृत्तिः सा

सुषुप्तिः । तदनन्तरं गाढं मूढोऽहमिति परामर्शः । यथा चैतत् तथा वासिष्ठवार्त्तिका-

मृतादौ स्पष्टम् (सि० बि० ८)।
 
४७७
 
-
 
-
 

 
सुषुप्तस्थानः- , सुषुप्तस्थान
सुषुप्त्यवस्थापन्नो जीवः । यथा - यत्र सुप्तो न कञ्चन कामं

कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन

एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः (मा० उ० ५ म० ) । अत्र

शाङ्करभाष्यम् – जाग्रत्स्वप्नेतरसुषुप्तं स्थानं यस्य सः । सुषुप्ति अवस्थावान् व्यापार-

शून्य इत्यर्थः । पूर्वाभ्यां सुषुप्तं विभजते । यत्र यस्मिन्स्थाने काले वा सुप्तो न कञ्चन

स्वप्नं पश्यति न कञ्चन कामं कामयते । न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं

स्वप्नदर्शनं कामो वा कश्चन विद्यते । अत्र श्रीगौडपादकारिका - बहिष्प्रज्ञो विभुर्विश्वो

ह्यन्त प्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः (विश्वादि-

व्यवस्था - १ ) ।
 
-
 

 
सुषुप्तिः - , सुषुप्ति
जाग्रत्स्वप्नसुषुप्त्यवस्थात्रयेऽन्यतमावस्था । यस्यां ज्ञानेन्द्रिय
 
·

कर्मेन्द्रियैः सह मनोऽपि पुरीतति नाड्यां विश्राम्यति । अस्यामस्थायां किञ्चिदपि

वैषयिकं ज्ञानं नावतिष्ठते । निर्विषयशुद्धानन्दघनोऽनुभूयते । जागरितानन्तरं देही

अनुभवति सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । जागरितानन्तरमविद्यातमः पुनः

प्रसरति । यथा च - "अविद्यावृत्तिमत्यां सुषुप्तौ अतिव्याप्तिवारणायान्तःकरणेति ।

सुषुप्तिर्नामाविद्यागोचराविद्यावृत्त्यवस्था । जाग्रत्स्वाप्रयोरविद्याकारवृत्तेरन्तः करण-

वृत्तित्वान्न तत्रातिव्याप्तिः (वे० प० ७ प०) । यथा च - "अहङ्कारे सति सुषुप्ति-

'व्याधातात् तदभावे चाहमज्ञ इति विशेषाकारेणाज्ञानाभिव्यक्त्यभावात्सुषुप्तौ

विद्यमानमप्यज्ञानमविद्यमानसमं विक्षेपाभावादिति तत्राज्ञानाभाववचनमप्युपपन्नमेवेत्य-

भिप्राय: (सं० शा० ३।१२३ अ० टी०) । यथा च - "सर्वोपरमत्त्वात् सुषुप्तिरत