This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
४५९
 
तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् विषयविषयिणोर्भिन्नस्वभावयोः

क्षेत्रक्षेत्रज्ञयोरितरेतरतद्धर्माध्यासलक्षणस्य संयोगस्य क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभाव-

निबन्धनस्य सम्भवात् । तथा च यथाशास्त्रं मुञ्जादिवेषीकां यथोक्तलक्षणात्क्षेत्रात्

यथोक्तलक्षणं क्षेत्रज्ञं विभज्य निरस्तसर्वोपाधिमीश्वराभिन्नं यः पश्यति क्षेत्रं च

मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरद्विचन्द्ररज्जूरगवदसदेव सदिवाभासत इत्येवं

निश्चितविज्ञानी यस्तस्य सम्यग्दर्शनेन जन्महेतोः मिथ्याज्ञानस्यापगमान्मोक्ष उपपद्यते

नत्वन्यस्येत्यतो युक्तमुक्तं य एवं वेत्यादि" (तत्रैव भाष्यो० ) । यथा च - "यावत्

किञ्चित् वस्तुमात्रं सत्त्वमुत्पद्यते तत्सर्वं क्षेत्रक्षत्रज्ञयोर्योगात् अविवेककृतात् तादात्या-

ध्यासाद् भवतीति जानीहि" (तत्रैव श्रीधरी) । २. नैयायिकाभिमतः संयोगश्चतुर्विंशति-

गुणेष्वन्यतमः। यथा च - एतदुक्तं भवति - गुणश्च संयोगो द्रव्यं शरीरम् । ३.

सम्बन्धविशेषः ।
 
-
 

 
संवरः
 
, संवर
लोकप्रवर्तककर्मनिरोधः । यथा - आस्रवनिरोधः । येनात्मनि

प्रविशत्कर्म प्रतिषिध्यते स गुप्तिसमित्यादिः (सर्व० सं० पृ० ७८ आहं०) । यथा च -

"सप्त चैषां पदार्थाः सम्मता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम । संक्षेपतस्तु

द्वावेव पदार्थों जीवाजीवाख्यौ" (ब्र० सू० २ । २ । ३३शा० भा० ) । यथा च - "सप्त

चैषां पदार्थाः सम्मता इति । तत्र संक्षेपमाह - संक्षेपतस्तु द्वावेव पदार्थाविति बोधात्मको

जीवो जडवर्गस्त्वजीव इति" (तत्रैव भाम०) ।
 
-
 

 
संवर्ग:- , संवर्ग
१. वायुः, २. अध्यात्मदृष्ट्या प्राणाः । यथा- क्रियाविशेषाद्वा यथा

वायुर्वावसंवर्गः । 'प्राणो वाव संवर्ग: ।' बाह्या खलु वायुदेवता वन्यादीन्

संवृते । महाप्रलयसमये हि वायुर्वन्यादीन् संवृत्त्य संहृत्यात्मनि स्थापयति । यथाह

द्रविडाचार्यः । संहरणाद्वा संवरणाद्वा सात्मीभावाद् वायुः संवर्गः। आध्यात्मं च प्राणः

संवर्ग इति । स हि सर्वाणि वागादीनि संवृते । प्रयाणकाले हि स एव सर्वाणीन्द्रियाणि

संगृह्योत्क्रामति इति । सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद् दर्शयति

यथा । एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिरमृतत्त्वाय फलाय कल्पत इति

(ब्र० सू० १/१/४ भाम० ) । यथा च वायुर्वा व संवर्ग: - छा० उ० ४।३।१ - ।

इत्यत्राधिदैवतमग्न्यादीनां वायुः संवर्गोऽवधारितः । प्राणो वा व संवर्गः - छा० उ०
 
-
 

४।३।२ - । इत्याध्यात्मं वागादीनां प्राणः - ब्र० सू० ३।३।४३ शा० भा० - । अत्र