This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
अपुनर्मारका यत्र ब्रह्मलोकाभिधः स्मृतः (विष्णु पु० अंश० २ अ० ७) । ७. सत्ये

द्वे संवृतिसत्यं तथा परमार्थसत्यम् । यथा - द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।

लोकसंवृतिसत्यं च सत्यं च परमार्थतः (म० का० २४।८) ।
 
४४०
 
-
 
सत्त्वम् –

 
सत्त्वम्, सत्त्व
१ . ब्रह्म । यथा - स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वम्

( अ० सि० ) । यथा च - प्रमाविषयत्वं ज्ञानानिर्वत्यत्वं वा सत्त्वम् (ब्र० सू० वे० कं०

त० प० अध्यासे) । यथा च - "तत्त्वावेदकप्रमाणप्रमितत्त्वादात्मनः सत्त्वम् (ब्र० सू०

अध्यासे वे० क० त० प०.) । यथा च - "सत्त्वात्तुच्छरूपासहम्" (सं० शा० १ । २६६)

सु० बो०) । २. धैर्यम्, सत्त्वगुणः । यथा - " नित्यं सर्वदा सत्त्वं धैर्यं सत्त्वगुणो वा

तदाश्रितो भूत्वा" (गी० २।४५ म० सू०) । ३. सत्तावत्त्वम् । तच्च त्रिविधम् । यथा -

यद्वा त्रिविधं सत्त्वं पारमार्थिकं, व्यावहारिकं प्रातिभासिकं च । पारमर्थिकं सत्त्वं ब्रह्मणः

व्यावहारिकं सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्ति- रजतादेः । अन्यच्च सत्ताशब्दे

द्रष्टव्यम् (वे० प०) ।४. गुणविशेषः सांख्ययोगशास्त्रे प्रसिद्धः प्रकाशनशीलः । यथा -

"यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः, 'सत्त्वात् संजायते ज्ञानम्' (गी० १४/१७) इति

स्मृतेः । ..... सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।.... त्रिगुणात्तु प्रधानस्य

सर्वज्ञानकारणभूतं सत्वं प्रधानावस्थायामपि विद्यत इति (ब्र० सू० १/१/५ शा०

भा०) । यथा च - "सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षः सर्वज्ञताबीजम् । यथाहुः-

निरतिशयं सर्वज्ञताबीजम् (तत्रैव भाम०) । यथा च - "यद्यपि रजस्तमसी अपि

स्तः, तथापि पुरुषार्थप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं

कार्यमुत्पद्यते" (तत्रैव भाम० ) । यथा च - "यस्य प्रपञ्चनार्थोऽयमपि च

प्रागुत्पत्तेरित्यादिग्रन्थः तस्मिन्न केवलस्याकार्यकारणस्येत्यादिपूर्वग्रन्थे पुरुषस्य

सार्वज्ञानुपपत्तिप्रदर्शनपूर्वकं त्रिगुणत्वात्तु प्रधानस्येत्यादिना
 
प्रधानस्य
 
-
 

सर्वज्ञत्वाद्युपपादनमेकग्रन्थतया तु शब्दयोगेन दृष्टमितीहापि चकारस्त्वर्थो ग्राह्यः"

(वे० क० त० प०) । यथा च - "ततो निरतिशयत्वं, सर्वविषयत्वमानयतीत्यर्थः ।

अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम्" (वे० क० त०प०) । ५. अन्तकरणम् ।

यथा- "सत्त्वशब्दो जीवः क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते तन्न,

सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्" (ब्र० सू० १ ।२।१२ शा०

भा०) । यथा च - "तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्त्वमध्यारोपयति । इदं

हि कर्तृत्वं भोक्तृत्वमध्यारोपयति । इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्र-
-