This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
-
 
सत् -
सत्, सत्
१. त्रिकालाबाध्यं ब्रह्म । २. ब्रह्म नाम । यथा - "ॐ तत्सदित्येष निर्देशो

निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नामनिर्देशो ब्रह्मणः स्मृतश्चिन्तितो वेदान्तेषु

ब्रह्मविद्भिः" (गी० ९७ / २३ शा० भा० ) । यथा च "सदेव सोम्येदमग्र आसीत्

इति छान्दोग्ये च एतेषां शब्दानां ब्रह्मनामत्वप्रसिद्धेः (तत्रैव नी० क०) । यथा च-

"ॐ तत्सदित्येवं रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यते अनेनेति निर्देश:

प्रतिपादकः शब्दः नामेति यावत् । त्रिविधस्तिस्रो विधा अवयवा यस्य स त्रिविधः

स्मृतो वेदान्तविद्भिः । एकवचनात्त्र्यवयवमेकं नाम प्रणववत्" (तत्रैव म० सू० ) ।

यथा च – "ॐ तत्सदिति एष निर्देश: निर्दिश्यतेऽनेनेति निर्देशो ब्रह्मणस्त्रिविधो

नामनिर्देशः ॐमिति ब्रह्म तत्त्वमसि सदेव सोम्येत्यादिवेदान्तेषु ब्रह्मविद्भिः स्मृतः

चिन्तितः" (तत्रैव भाष्यो०) । यथा च - "ॐ तत्सदित्येवं त्रिविधो ब्रह्मणः परमात्मनो

निर्देशो नामव्यपदेशः स्मृतः शिष्टै:" (तत्रैव श्रीधरी ) । यथा च - "सवस्तुनः

अभावोऽसत्वं कदाचिदपि न विद्यते सुषुप्तादावपि अनुभूतयोः सुखाज्ञानयोः सुख-

महमस्वाप्सं न किञ्चिदवेदिषमिति उत्थाने परामर्शदर्शनात् । तदनुभवमन्तरेण तयोः

परामर्शासम्भवात् । अतः सतोऽसत्त्वं नास्ति" (गी० २।१६ नी० क०) । यथा च

"तथा सतः सत्स्वभावस्यात्मनोऽभावो विनाशो न विद्यते एवमुभयोरपि सदसतोरन्तो

निर्णयो दृष्ट:" (तत्रैव श्रीधरी) । यथा च - "सदिति नित्यतामात्रमुक्तम्" (ब्र० सू०

१ । १ । ४ वे० क० त०) । यथा च - "यत्परं यद् वेदान्तवाक्येषु श्रूयते किं सत्स-

दसद्यद्विद्यमानं सच्च यत्र नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्द्वारेण

सदसदित्युपचर्यते । परमार्थतस्तु सदसतः परं तद्यदक्षरं वेदविदो वदन्ति तत्त्वमेव

नान्यदित्यभिप्रायः (गी० ११।३७ शा० भा०) । यथा च - "किं च सत् विधिमुखेन

प्रतीयमानमस्तीति, अथवा सत् व्यक्तं असत् उपदिश्यन्ते चतुष्पाद् ब्रह्म षोडशकलं

ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवं जातीयकाः (ब०

सू० ३।२।२ शा० भा० ) ।
 
-
 
-
 
-
 
-
 
सत् –

 
सत्, सत्
आत्मा । यथा – ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः पुरा (गी० १७ ।

२६) यथा च - सद्भावे साधुभावे च सदित्येतप्रयुज्यते ( तत्रैव २६) । यथा च

अस्ति भाति प्रियम् इत्यादि (प० द०) । यथा च – "सद्यद्विद्यमानं विद्यत इति विधिमुखेन

प्रतीयमानं व्यक्तं कार्यमिति यावत्" (तत्रैव भाष्यो०) । यथा च - "किं च सत्

व्यक्तम् असत् अव्यक्तं च ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म तच्च त्वमेव" (तत्रैव

श्रीधरी) । यथा च – "तपाम्यहमादित्यो भूत्वा कैश्चिद्रश्मिभिस्तपाम्यहं वर्षं

कैश्चिद् रश्मिभिरुत्सृज्य पुनर्निगृह्णामि कैश्चिद् रश्मिभिरष्टमासैः पुनरुत्सृजामि