This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
४३५
 
-
 
सोऽमावास्या Üरात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततःः

प्रातर्जायते ( बृ० उ० १।५।१४) । यथा च षोडशकल: सोम्य पुरुषः (छा० उ०

६।७।१)। एतदतिरिक्ताश्चन्द्रकलाः षोडश भवन्ति । यथा - अमृता मानदा पूषा

पुष्टिस्तुष्टी रतिधृतिः । शशिनी चन्द्रिका क्रान्तिश्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूषणा चाथ

पूर्णा स्युः कला चन्द्रस्य षोडशी (कोशे) ।
 
-
 

 
षोडश कलाः, षोडश कला
कलाः षोडश भवन्ति, तासां च स्थानं पुरुषोऽस्ति । यथा -

षोडशकला: पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति - (प्र० उ० ६५ - ( ब्र०

सू० ४।२।१५) । यथा च - तानि पुनः प्राणशब्दोदितानीन्द्रियाणि एकादश सूक्ष्माणि

च भूतानि पञ्च (तत्रैव भाम० ) । यथा च - ननु गताः कलाः पञ्चदश प्रतिष्ठाः

(मु० उ० ३।२।७) । प्राणमनसोरेकप्रकृतित्वं विवक्षितत्वं पञ्चदशत्वमुक्तम् (तत्रैव

भाम०) । प्राणस्य हि पृथिव्युपादानं मनसश्च सैवान्नमयत्वश्रुतेरत एकप्रकृति-

कत्वमित्यर्थः (तत्रैव वे० क० त० ) । यथा - ब्रह्म षोडशकला अस्येति षोडशकलम् ।

तद् प्राचीप्रतीचीदक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम

प्रथमः पादः। एतदुपासनायां प्रकाशवान् मुख्यो भवतीति प्रकाशवान् पादः ।

अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्रः इति चतस्रः कलाः एष द्वितीयः पादोऽनन्त-

वान्नाम । सोऽयमनन्तवत्वेन गुणेनोपास्यमानोऽनन्तत्वादुपासकस्यावहतीति अनन्तवान्

पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीय-

स्तदुपासनाज्ज्योतिष्मान् भवीतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुःश्रोत्रं वागिति

चतस्रः कलाश्चतुर्थः पाद आयतवान् नाम । एते घ्राणादयो हि गन्धादिविषया मन

आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतवान्नाम पादः । तदेवं चतुष्पाद् ब्रह्माष्टशफं

षोडशकलमुन्मिषितं श्रुत्या (ब्र० सू० ३/२/३१ भाम०) । यथा च षोडशकलाः -

कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मन्त्रा मनो वीर्यं

शरीरकम् (ब्र० सू० १/१/५ वे० क०) । यथा च - स एष संवत्सरः प्रजापतिः

षोडशकलस्तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा

च पूर्यतेऽप च क्षीयते (बृ० उ० १/५/१४) ।
 
-
 

 
सचिवम् - , सचिव
सहकारिकारणम् । यथा -
 
-
 
-
 
"सचिवं सहकारि यस्य तत्तथा ।

तत्सचिवता ब्रह्मणस्तद्विषयता । तदाश्रयास्तु जीवा एवेति वक्ष्यते । न चाविद्यासचिवो

ब्रह्मणोऽनीश्वरत्वमुपकरणस्य स्वातन्त्र्याविघातकत्वात् इत्याह - प्रभवतः (ब्र० सू०

भाम० म० श्लो० वे० क० त० ) ।