This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
(तत्रैव म० सू०) । यथा च - "शुचि मृदम्ब्वादिनिमित्तेन बाह्येन दयादिनाभ्यन्तरेण

च शौचेन सम्पन्नः पुण्यापुण्याभ्यामलिप्तः इति वा (तत्रैव भाष्यो०) । यथा च

"शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः" (तत्रैव श्रीधरी) ।
 
४२८
 
-
 
शुचिसद् -

 
शुचिसद्, शुचिसद्
सूर्यः । यथा - "शुचौ दिव्यादित्यात्मना सीदतीति" (का० उ०

व० ५।२ शा० भा० ) ।
 
-
 

 
शुद्धम् - , शुद्ध
१. लौकिकमलादिरहितं शुद्धत्वं लौकिकम् । तथा - सङ्गत्यादिमलरहितं

तात्त्विकमलौकिकम् । यथा- "आकाशादावस्ति मलादिलेपरहितत्वलक्षणा शुद्धता

लौकिकी प्रत्यगात्मनि चासङ्गत्वादिप्रयुक्ता तात्त्विकी (सं० शा० १८२ सु० टी०) ।
 
-
 
यथा
 
"

 
-
 
 
 
शुद्धत्वमकारणत्वम्"
 
म्, शुद्धत्वम् -
कार्यकारणभावरहितत्वम् ।
 
-
 
यथा -- "शुद्धत्वमकारणत्वम्"
(गी० १ आ० टी०) ।
 
-
 
-
 

 
शुद्धो धर्मः - , शुद्ध धर्म
सञ्चिताशेषकर्मनाशः । यथा - "अनादाविह संसारे सञ्चिताः

कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते । अस्य समाधेरवान्तरफलमाह -

अनादाविति । अनादौ स्पष्टम् । इहास्मिन्संसारे सञ्चिताः कर्मकोटयः कर्मणां पुण्या-

पुण्यलक्षणानां कोटय इत्युपलक्षणम् । अपरिमितानि कर्माणीत्यर्थः । अनेन समाधिना

विलयं यान्ति विनश्यन्ति (प० द० १।५९ ) ।
 

 
शूद्रः - , शूद्र
शोकयुक्तः । यथा - "कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां

शूद्रमभिकुर्यात्, तद्विषयत्वात्, न सर्वासु विद्यासु ।.....शुचमभिदुद्राव, शुचा वाभिदुद्रुवे,

शुचा वा रैक्वमभिदुद्रावेति शूद्रः" (ब्र० सू० १।३।३४ शा० भा० ) ।
 
-
 
-
 

 
शून्यम्, शून्य
१ . चतुर्विधेषु बौद्धदार्शनिकेषु माध्यमिकबौद्धानां शून्यमेकं तत्त्वम् ।

तदपि शून्यस्य वास्तविकं पारमार्थिकम् अस्तित्वं नास्ति । यथा - अपरप्रत्ययं शान्तं

प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत् तत्त्वस्य लक्षणम् । यः प्रतीत्यसमुत्पादः

शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरूपा या सा प्रतिपत् सैव मध्यमा (मध्यमकका ०

२४।१८) । यथा च - केचित् सर्वास्तित्ववादिनः केचिद् विज्ञानास्तित्ववादिनः

अन्ये पुनः सर्वशून्यवादिनः (ब्र० सू० २।२।८ शा० भा०) । अत्र भामत्याम्-

वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रा-

स्तित्वम् । केचित् सर्वशून्यताम् ।.....यथोक्तं बोधिचित्तविवरणे - देशना लोकनाथानां

सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः 19।१। गभीरोत्तानभेदेन