This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
-
 
ज्ञानगत -
 
वृत्तिव्याप्यत्वम् - अन्तःकरणवृत्तौ घटादेविषयस्य व्याप्तिः । तथा हि-
अद्वैतवेदान्ते ज्ञानगतं प्रत्यक्षं तथा विषयगतं प्रत्यक्षं च द्वे भवतः । तत्र
प्रत्यक्षत्वस्य प्रयोजकं प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्यस्य च अभेदः ।
घटादिविषयगतप्रत्यक्षत्वप्रयोजकं तु विषयावच्छिन्नचैतन्यस्य तथा प्रमातृ-
चैतन्यस्याभेद इति मन्यते । चैतन्यं च त्रिविधं भवति - घटाघवच्छिन्नं चैतन्यं विषय-
चैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् । अन्तःकरणावच्छिन्नं
चैतन्यं प्रमातृचैतन्यम् । अतःकरणवृत्तिद्वारा अयंघट इति ज्ञानप्रत्यक्षं प्रमाणचैतन्य-
स्य तथा विषयावच्छिन्नचैतन्यस्य च अभेदो जायते । घटज्ञाने विषयरूपस्य घटस्य
प्रत्यक्षे घटादेर्विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य च अभेदो जायते । इयं च वृत्तिरित्थं
भवति यथा – तैजसमन्तःकरणं चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषया-
कारेण परिणमते । एष एव परिणामो वृत्तिः इत्युच्यते । अस्यां वृत्तौ घटादेर्विषयस्य
व्याप्तिर्भवति । तदेव वृत्तिव्याप्यत्वमुच्यते । उक्तं च - बुद्धितत्स्थ - चिदाभासौ द्वावेतौ
व्यापृतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् (वे० सा०, प० द० ७।९१)।
द्रष्टव्यं वेदान्तपरिभाषायां वृत्तिस्वरूपम् । यथा च - फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्नि-
वारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । स्वयंप्रकाशभानत्वान्नाभास
उपयुज्यते । ब्रह्मणि वृत्तिव्याप्यत्वं भवति फलव्याप्तिर्न भवति । (वे० सा० )
वेदः- १. महावाक्यम्, श्रुतिश्च । यथा - "वेद्यते ज्ञाप्यतेऽनेन परं ब्रह्मेति
वेदो महावाक्यम् (सं० शा० ३।३९८ सु० टी० ) । यथा च - "उप समीपे
प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनिषन्महावाक्योत्था ब्रह्मविद्या ब्रह्म
प्रत्यगात्माऽभेदेन वेदयतीति वेदोऽपि सैव सा च महावाक्यैकनिबन्धनेति श्रुतिशिरसि
वेदान्तभागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति
योजना" (सं० शा० ३।२९८ अ० टी०) । २. कर्मकाण्डम् । यथा - "वेदशब्देनात्र
कर्मकाण्डमेव गृह्यते" (गी० २।४५ आ० गि०) । यथा च - "त्रयाणां गुणानां
कर्म त्रैगुण्यं काममूलः संसारः स एव प्रकाश्यत्वेन विषयो येषां तादृशाः वेदाः
कर्मकाण्डात्मकाः, यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः" (तत्रैव मधु०) ।
 
४१२
 
-
 
बेदनास्कन्धः – "वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहित-
विशेषावस्था चित्तस्य जायतै स वेदनास्कन्धः" (ब्र०सू०२।२।१८ भाम०) । बौद्धसिद्धान्ते
ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकचित्तं चैत्तिकं
च तेषां मते पञ्च स्कन्धाः मन्यन्ते - रूपस्कन्धः विज्ञानस्कन्धः वेदनास्कन्धः संज्ञास्कन्धः