This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
४०३
 
स च प्रत्ययो लिंङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति (सि० च०) (म० प्र० ४ पृ०

५८) (त० प्र० ख० ४ पृ० ९३) । ६. प्रवृत्तिपरं वाक्यम् । यथा - ज्योतिष्टोमेन

स्वर्गकापो यजेत (शतपथ०) । ओदनकामस्तण्डुलं पचेत इत्यादि । (ङ) मीमांसकास्तु

अज्ञातार्थज्ञापको वेदभागः (अपूर्वविधिः) । स च तादृशप्रयोजनवदर्थविधानेनार्थवान् ।

तादृशं चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि

इत्याहुः । अयं विधिर्मानान्तरेणाप्राप्तं स्वर्गप्रयोजनवहोमं विधत्ते । अग्निहोत्रहोमेन

स्वर्गं भावयेत इति वाक्यार्थबोध: (लौ० भा० पृ० १३) । यत्र कर्म मानान्तरेण

प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा- दध्ना जुहोति (तै० ब्रा० २/१/५)

(शतप०) इति । (च) धर्मार्थसादकव्यापारो विधिः (सर्व० सं० पृ० १६९ नकुली०) ।

(छ) अज्ञातस्थानुष्ठेयत्वकथनं विधिः (जै० न्या० १।४ अधि० ६) । (ज) विधिनमि

विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिस्त्विष्ट-

साधनत्वादिः (म० प्र० -४ पृ० ५८) इति । (न्यायकोशः) ।
 

 
विधिशेषः, विधिशेष
पूर्वमीमांसायां विधिवाक्येषु अपूर्वविध्यादिपरेषु विधिशेषो भवति ।

तवद् वेदान्तवाक्येषु विधिशेषः । यथा - "यत्पुनरुक्तं श्रवणात्पराचीनयो-

र्मनननिदिध्यासनयोर्दर्शनाद् विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न,

अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा

विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्"

(ब्र० सू० १/१/४ शा० भा० ) ।
 
-
 
बि

 
वि
धृतिः, विधृति
धारणम् । परमेश्वरस्य लक्षणं शक्तिर्वा । यथा- एवमिह प्रकृते

दहरे विधारणक्षमं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्यन्तरा-

दुपलभ्यते 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादेः ।

.....एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः" (ब्र० सू० १ ।३।१६ शा० भा०) ।

यथा- "धृतेश्च परमेश्वर एव दहराकाशः । कुतः । अस्य धारणलक्षणस्य

महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः" (तत्रैव भाम० ) । यथा च - सौत्रो

धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुत अस्य धारणस्य

म. हिम्रोऽस्पिन्नेवेश्वर एव श्रुत्त्यन्तरेषूपलब्धेः । (तत्रैव भाम०)
 
-
 
-