This page has been fully proofread once and needs a second look.

४०१
 
शाङ्करवेदान्तकोशः
 
पुराणं च विद्या ह्येताश्चतुर्दश । आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं

चतुर्थं च विद्या ह्यष्टादशैव ताः (विष्णु पु०) । (वाच०) । श्रुतौ तु विद्या द्विविधोक्ता

परा अपरा च । तत्र परा यया ब्रह्मावगमः सा । ययाक्षरमधिगम्यते सा परा इति

श्रुतेः। ऋग्वेदादिलक्षणा अपरा । सा चाध्ययनाध्यापनरूपा (वाच०) । विद्याभेदेन

देवताभेदा: (हेमा० शु०) । विष्णुधर्मोत्तरे उक्ता तास्तत्रैव दृश्याः । पशुगुणो विद्या

( सर्व० सं० पृ० १६७ नकुली०) (न्यायकोशः) ।
 
i
 
-
 
-
 

 
विद्याभेदः - , विद्याभेदः
विद्याभेदद्वयम् - परोक्षा अपरोक्षा च । तथा - परोक्षा चापरोक्षेति

विद्या द्वेधा विचारजा । तत्रापरोक्षविद्याप्तो विचारोऽयं समाप्यते (प० द० ६।९५) ।

 
विद्याशक्तिः - , विद्याशक्ति
चिच्छक्तिः । यथा - "सत्या चिच्छक्तिरसत्या वा विद्याशक्तिस्तदु-

भयसंसर्गाज्जगदुत्पत्तिरित्यर्थ:" (सं० शा० ३।२२८ सु० टी०) ।
 
-
 
-
 

 
विधारयिता - , विधारयितृ
परमेश्वरः लोकधारणात् । यथा - "अथ य आत्मा स सेतुर्विधृतिरेषां

लोकानामसम्भेदाय (छा० ८।४।१) इति । तत्र विधृतिरित्यात्मशब्दसमानाधि-

करण्याद् विधारयितोच्यते, क्तियः कर्त्तरि स्मरणात्" (ब्र० सू० १/३/१६ शा०

भा०) । यथा च - "सौत्रो धृतिशब्दो भाववचनः । धृतिश्च परमेश्वर एव

दहराकाशः । कुतः ? अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूप-

लब्धे: (तत्रैव भाम० ) ।
 

 
विधिः - , विधि
१. यत्किञ्चित्कार्यनिदेशकं वाक्यं विधिः । अयं च त्रिविधः - यथा -

अपूर्वविधिःनियमविधिःपरिसंख्याविधिश्च । यथा - अप्राप्तप्रापको विधिःअपूर्वविधिः।

यथा दर्शपूर्णमासप्रकरणे ब्रीहीन् प्रोक्षति। .....अत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयम-

पूर्वविधिः। यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः । यथा तत्रैव ब्रीहीन्

अवहन्ति इति ।
इति । .....वैतुष्यकार्याय
.....वैतुष्यकार्याय अवहननवत् कदाचिन्नखविदलनमपि

प्राप्नुयादिति । तस्मिन् पक्षेऽवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेरवहननस्य

पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनैव वैतुष्यं कार्यमिति नियमे

सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् ।....द्वयोः समुच्चित्य प्राप्तावितर-

निवृत्तिफलको विधिः परिसंख्याविधिः । यथा चयनप्रकरणे इमामगृभणन्

रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः। ...अनेन